SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥१०॥ श्रीदेविलासुतर्षिकथा ६८ श्री देविलासुतर्षिकथा उज्जयिन्यामभृत् पुर्या, पार्थिवो देविलासुतः । अनुरक्तलोचनाऽऽख्या, प्रियाऽस्याऽऽरक्तलोचना ॥१॥ नृपोऽन्यदाऽस्ति[ऽऽस्ते शय्यायां, विवृणोति प्रिया कचान् । तदन्तः पलितं दृष्ट, जरालक्षणमक्ष[-लक्षि-]तम् ॥२॥ साह देवाऽऽगतो दूतः, सम्भ्रान्तो भूमिभृद् भृशम् । उत्थायेतस्ततः पश्यन्नापश्यत् ते तयोदितम् ॥३॥ WITTER क्वासौ प्रिये ! नृपोऽपृच्छत् ?, धर्मदूतस्तु साऽवदत् । तयाऽऽवेष्टथ ततोऽगुल्या, शनैः पलितमुद्धतम् ॥ ४ ॥ आच्छाद्य क्षौमयुग्मेन, स्वर्णस्थाले पुरान्तरें। भ्रामयित्वा तमधृति, चक्रे भूपो भृशं हृदि ॥ ५॥ प्रापुर्मेऽनागतेऽप्यस्मिन् प्रव्रज्यां पूर्वजवजाः । ततः पद्मस्थं राज्याधिष्ठातार सुतं व्यधात् ॥ ६॥ स्वयं राझ्या समं राजा, तापसव्रतमग्रहीत् । तथाऽणुमतिका दासी, दासः सङ्गतकोऽपि च ॥ ७॥ सर्वे सितगिरौ जग्मुस्तपोथं तापसाश्रमे । कालान्तरे व्रतं त्यक्त्वा, दासी दासश्च जग्मतुः ॥ ८॥ गर्भः पूर्वमनाख्यातो, महिष्या ववृधे तदा । अयशोभीरुणा राज्ञी, भूभुजा रक्षिता रहः ॥९॥ सौकुमार्यात् सुतां राज्ञी, प्रसुवाना व्यपद्यत । पिबन्ती स्तन्यमन्यासां, तापसीनां च सैधते ।। १०॥ कृतं नामा संकाशा, तस्याः सा प्राप यौवनम् । अटव्या आगतं तातं, श्रान्तं विश्राम्यति स्म सा ॥ ११ ॥ सुकुमारकरस्पर्शात् , तस्यां रक्तोऽभवत् नृपः । गृणामि चाद्य कल्ये वा, चिन्तयनिति तस्थिवान् ॥ १२॥ तामाश्लेष्टुमधाविष्टोटजकाष्ठे नृपोऽन्यदा। चस्वाला(स्खलनाद-)चिन्तयत् चित्ते, धिङ् मां कामान्ध[न्ध्यबाधितम्॥१३।। 崇榮路路器端器蒸器影樂器樂器器蹤器雖端跳跳端端等 ॥१०॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy