SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिगुप्तः पञ्चसमितः, पञ्चमहाव्रतान्वितः । बाद्यान्तरमेदभिन्ने, तपःकर्मणि चोद्यतः ॥ ५७ ॥ निर्ममो निरहङ्कारो, निस्सङ्गस्त्यक्तगा[गौरवः । समश्च सर्वभूतेषु, त्रसेषु स्थावरेषु च ॥ ५८ ॥ लाभालाभे सुखे दुखे, जीविते मरणे तथा । समो निन्दा-प्रशंसासु, तथा मानापमानयोः ।। ५९ ॥ गा(गो) रवेषु कषायेषु, दण्ड-शल्य-भयेषु च । निवृत्तो हास(स्य)-शोकाभ्यामनिदानोऽप्यबन्धनः ॥६॥ इह लोके परलोके, विरागत्वादनिश्चितः । वासी-चन्दनकल्पश्चानशनेऽप्यशने तथा ।। ६१॥ ज्ञानेन चरणेनैवं, तपसा दर्शनेन च । सद्भावनाभिरात्मानं, वासयित्वा समं ततः ॥ ६२ ॥ ततो बहूनि वर्षाण्याराध्य श्रामण्यमुत्तमम् । अर्द्धमासोपवासेन, मृगापुत्रो ययौ शिवम् ।। ६३ ॥ उत्तराध्ययनैकोनविंशत्यध्ययनानुगः । सम्बन्धोऽयं मृगासनोः, सङ्क्षपाद् दर्शितो मया ॥ ६४ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्रीमृगापुत्रकथा संपूर्णा. ६१ श्री जिनदेवर्षिकथा । अर्हन्मित्रोऽभवत् श्रेष्ठी, द्वारवत्यामुपासकः । अनुद्धरीति तत्पत्नी, जिनदेवाह्वयः सुतः ॥१॥ अन्येधुरुग्ररोगेण, ग्रस्तोऽभूद् जिनदेवकः । वैद्यविनाऽमिषं व्याधेन शान्तिरिति भापितः ॥ २ ॥ पितृभ्यामपि रागेण, तदर्थमुदितस्तु सः । चक्रे नियमभङ्गं नो, प्रत्युतैवं व्यचित्तयत् ॥ ३॥ "वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसश्चितं व्रतम् । For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy