________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किश्चाखिलो विपाकोऽय-मस्ति स्वकृतकर्मणः । दुःखाय नोपसर्गस्त-त्सतां कर्मजिघांसताम् ॥ ३९ ॥ अवश्यं नाशिनो बाह्य-स्याङ्गस्याऽस्य कृते ततः । कोपः कार्यो नान्तरङ्ग-ध्रुवधर्मधनापहः ॥ ४०॥" स्कन्दकेनेति निर्याम्य-माना निर्मलमानसाः । महात्मानो विपक्षे च, मित्रे च समदृष्टयः॥४१॥ यन्त्रपीडनपीडां ता, क्षममाणाः क्षमाधनाः । केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् ! ॥ ४२ ॥ युग्मम् दुतं हतेषु तेनैवं, व्युनपञ्चशतर्षिषु । एक क्षुल्लकमुद्दिश्य, पालकं स्कन्दकोऽवदत् ॥ ४३ ॥ अनुकम्प्यमिमं बालं, पीडयमानम् निरिक्षितुम् । नाहं शक्ष्यामि नियतं, पूर्व पीडय मां ततः ! ॥ ४४ ॥ तच्छुत्वा पालकस्तस्य, भूरिदुःखविधित्सया । गुरोः पश्यत् एव द्राक, प्राक तं बालमपीडयत् ! ॥ ४५ ॥ शुक्लध्यानसुधाऽऽसार-शान्तकमैहुताशनः । बालः सोऽपि महासच्चो, महानन्दमविन्दत ! ॥ ४६॥ तद्वीक्ष्य स्कन्दकाचार्यः, युद्धोऽन्तर्ध्यातवानिति । अनेन सपरीवारः, पापेनाऽस्मि विनाशितः! ॥४७॥ क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः । निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः ।। ४८ ॥ अयं भूपोऽपि निग्राह्योऽ-स्मद्विनाशनिबन्धनम् । उपेक्षाकारिणोऽस्माकं, वध्या जानपदा अपि ! ॥ ४९ ॥ तदुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् । तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ॥५०॥ इत्थं कृतनिदानः स, पीडितस्तेन दुर्धिया । मृत्वा वह्निकुमारेषु, सुरोऽभूत्परमर्द्धिकः ॥५१॥ पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् । कुतो हेतोः पुरीमध्ये न दृश्यन्तेऽद्य साधवः ! ॥५२॥ इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् । रक्ताभ्यक्तः कर इति, जगृहे गृध्रपक्षिणा ॥ ५३॥
For Private and Personal Use Only