SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३५५ ३५६ थीसिद्दतिलकसूरिविरचितं परमेष्टिपञ्चनिर्मितजिनमयमाचार्यमेरुमर्हन्तम् । त्रैलोक्य-श्रीधीज सर्व ध्यायति स सर्वज्ञः ॥ पट्कोणाकृतिदेहे मध्ये नरमेरुद्धर्यविम्यस्थम् । यः मरिमेरुमन्तः स्त्रं पश्यति सोऽपि सर्वज्ञः ॥ शविन्यन्तःशुपिरितवंशाग्रविलासिमौलिमेरुमये । आचार्यमेरुरात्माऽईनिन्दुविम्बस्थः ॥ चन्द्राशक्रसंगमसमरससिक्तं स्वमौलिमेरुस्थम् । यः मरिमेरुमई स्वं पश्यति सोऽन योगीन्द्रः ।। ॥ इति श्रीसिंहतिलकसरिकृते मन्बरहस्ये त्रयोदशसुरा(देवा)द्रि रहस्यं प्रथमम् ॥ ३५७ ३५८ ३५९ ३६१ पञ्चप्रस्थानगतं त्रयोदशदेवादिरहस्यम् । त्र्यघिदशमुराद्रिसंगतपञ्चप्रस्थानमन्त्रमय वक्ष्ये । मन्त्रादौ पाठे स्तुतिपदानि यावन्ति तावन्ति ॥ पूजाऽर्थेऽथ यन्त्रे सूर्यमिताप्टाधिदशपदी वा स्यात् । विद्यापीठं पोडशवलकैलेण्यं तु 'सिज्झउपदान्तम् ।। तनाष्टादशपद्यां त्रि-तुर्यवलकेऽथ नवम-दशमे वा। प्रत्येकं पदयुगलं अन्त्यालोपोऽन्तिमे वलये ।। पारसपयाई पणवानमा जिर्ण नमोहय निणाण। परंमोहिनिणाणं तह नमो अणंतोहि य जिणाणं ।। 'एवमणंतागंतोहिजिणाण नमो तहा नमोपुव्वं । सामानकेवलीणं भाभवत्याण, तेसि नमो । 'उगतवचरणचारीणमेवामित्तो नमो नमो होइ । चेंउदस-दसैपुवीणं, नमो तहकारसंगीणं ॥ 1 विम्बस्थम् । २६२ ३६३ ३६४ -
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy