SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३४५ ३४७ ३४८ मन्त्रराजरहस्यम् । मुक्त - नेमी साधुस्तताईन् चन्द्रमभो रुजां शान्त्यै ।। सिद्धाः सिन्दूराभास्त्रैलोक्यवशीकृतिं कुर्युः ॥ सिद्धाक्षररेफाकृति वाग्वीजं वश्यमूनि वदने वा । आज्ञाचक्रे' चारुणरोचिर्वश्यं तनोत्यथवा ॥ आचार्याः स्वर्णनिभाः कुर्युर्जल-वह्नि-रिपुमुखस्तम्भम् । सूर्यक्षरशीकृतिदण्डहता न स्युरुपसर्गाः ॥ नीलाभोपाध्यायो लाभार्थ* शुक्ल-नीलकृद् यदिवा । अध्यापकार्द्धचान्द्री कलाऽऽस्मलाभाय 'परगलके । कृष्णरुचः 'साधुजिनाः क्रूरदृशोचाटमृत्युदाः शत्रोः । "साधू स्वरदीर्घकलाकृत्यङ्कुशमुद्रया हता रिपत्रः ॥ ३४९ अर्हन्नम्भः सिद्धस्तेजः सरिः क्षितिः परे वायुः। साधुव्योंमेत्यन्तमण्डलतत्त्वानुगं सहग ध्यानम् ॥ ३५० 'नादोऽईन् 'व्योम' मुनिः 'कला'ऽथ सिद्धाः 'शिरो हर सूरिः। 'ई'कार उपाध्यायो मायायां प्राग्वदुत शेपम् ॥ शशि-मुविधजिनौ नादो विन्दुर्मुनिसुव्रतो व्रती नेमी। उद्यचन्द्रकलातः सिद्धी पद्माभ-वासुपूज्यजिनौ ।। वर्णान्तः सशिरो : पोडश सूरीश्वरास्तकारः। पार्थो मल्लिर्वाचक इदमपि न विरोधि पूर्ववद् भणितम् ॥ ३५३ एकैकोऽहत्मभृति शतादिवर्णानुगोऽनिशं ध्यातः। शान्त्यादिकर्मपट्कं करोति किन्त्वत्र दिङ्मात्रम् ॥ चऽयारुण 3 1 2 परलोके ।। 3 साधुजनाः ॥ 4 साध्वक्षर' । +तुलना-सुव्वय-नेमी साहू ॥ मुक्स खेयरपयपि अरहता दितु पणयाण ॥३॥ वेलकवसीकरण मोह सिद्धा कुणतु भुवणस्स ॥५॥ -नवकारसारथवण । तुलना-जलजलणाई सोलस पयत्य थंभंतु आयरिया ॥४॥ -० सा. २० । * तुलना-इहलोइय लाभकरा उपउनाया हुतु सब्वभयहरणा ॥५॥ -म. सा. ५. तुलना-पायुधाडणताढणनिउणा साहू सया सरह ॥५॥ -न. सा. य० । ३५१ ३५४
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy