SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् | "एएसिं सव्वेसिं एवं किच्चा अहं नमोकारं । जं इयं विज्जं पजेसा मे विज्जा पसिज्जेज्जा स्वाहा ॥" रेस-गर्ज-दर्श - दशैं -सूर्या दर्श - दशैं- केंद्रास्त्रयैक-शून्यैकम् । मंद - नन्दाः सर्वाग्रं सप्तदशाधिकशतं वर्णाः ॥ 'एएसिं" इत्याद्यैर्नवद्विकैः संगता रस- युगकाः । 'स्वाहा'न्तैरप्यथवा गज- युगेन्दवः प्रथमपीठे स्युः ॥ गुण- वेदाक्ष- रेसेन्द्रिय- लेाकैके - युँगात्रि - बौद्धिं - युंगलमिति । ऐकादशपदवर्णाः शुन्य - सुँगा बलयतो लेख्याः ॥ "पणवो दुवावग्गु दुनिवग्गु सुमणे य' सोमणसे । महुमहुरे इरिकाली किरिकाली तह य गिरिकाली || "पणवो नमो भगवओ बाहुबलिस्सेह पण्डसमणस्स । सुमणे' सोमणसेवि य सिज्झउ' में भगवइ 'महई विज्जा स्वाहा ||" ३६८ “सिरिकाली पिरिकाली हिरिकाली तह य चेत्र इरियाए । किरियाए गिरियाए पिरियाए तह य सिरियाए | "हरियाए कालीकाली महकाली पवण-गयणमह अंते । " furere सोललयेहिं तइयपत्थाणं ॥ इन्द्रिय- रेस - गुण - वारिधि- पैञ्चकमथ वारिधित्रयोदशकम् पेडमीभिर्वर्णमिति सैकशीतिस्तृतीये स्यात् ॥ ३६५ ३६६ ३.६७ ३६९ ३७० ३७१ ३७२ ३७३ ३७४ “इरिहरिकाली फिरिफिरिकाली गिरिगिरि पिरिपरि सिरिसिरि य । हिरिहिरि य जुया य काली आयरियकाली मरु - गयणं ।। " आद्यपदेषु षट्स्वपि मतिर्वैश्यक परे पदे च गंजाः । समजत्रा युग पञ्चवर्णा वलयाभितो न्यस्याः ॥ ३७५ [ ३७ 'इरिमेरु - ईरिनग - किरिमेस फिरिफिरिमेरु गिरिमेरु इति । गिरिगिरिमेरु 'पिरिर्नंग 'पिरिपरिमेरु वहेन मिरिमेरु ॥ 1 सि J 23 #ta Ji 3 मदद महाविया J ३७६ 41
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy