SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३३६ ३३८ ३४] श्रीसिंहतिलकत्रिविरचितं सपटक- युगं नंगपदवणेंदिग्गज-गुणेप्रमाणमिदम् । वलयाकृत्या लेख्यं प्रारबद् देव्यादि सर्वत्र ।। से ही इरिमुरसेलो इरिमेरु तहेव किरिमेरु । फिरिकिरिमेरु गिरिनग गिरिगिरिमेरु य पिरिमेरु ॥ 'पिरिपिरिमेरु सिरिनगो सिरिसिरिमेरु तहेव हिरिमेरु । हिरिहिरिमेरु न हाँ श्री अह आयरियमेरू । 'मम सर्वसिद्धिमुच्चैः कुरु कुरु पवनो नभो'ऽथ पट्कोणे । अन्तर्वहिश्च सृष्टया लेख्यं मध्ये वदन्त्यपदम् ।। रस-पद-युगान्तररसाः पडे युग्मं समुंद्र-देव-युगम्] अट्टादशपदपर्णैस्तुर्ये पीठे चतुरशीतिः ॥ सर्वमस्थानाक्षरसंयोगात् पञ्च-गुण-रसा । श्लोका नैवेन्दवस्त्विह वर्णाः संयतगुणप्रमिताः॥ [ ही कारस्वरूपम् --] मणवः प्रागुक्तार्थों मायावणेहंदादिपञ्चकताम् । अन्तश्चतुरधिविंशतिजिनस्वरूपमथो वक्ष्ये ।। अर्हन्तो वर्णान्तः रेफः सिद्धाः शिरथ सूरिरिह । शुद्धकलोपाध्यायो दीर्घकला साधुरिति पञ्च ॥४ अर्हन् शशि-मुविधिजिनी सिद्धाः पद्माभ-वासुपूज्यजिनौ । धर्माचार्या पोडश मल्लिा पावोऽप्युपाध्यायः । ३४० ३४१ ३४२ - x तुलना-घट्टकला अरिहता तिउणा सिद्धा य लोढकल सूरी । उवझाया मुद्रकला दोहकला साहुणो मुहया ॥१०॥ नवकारसारपवर्ण। "तुलना- ससि-सुविहि अरईता सिद्धा पउमाम - वामुपुजजिणा । धम्मायरिया सोलस पासो मल्लो उवउझाया ॥२॥ -नवकारसारथवण ।
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy