SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । ध्यायन्निति मन्त्रममुं महाव्रती विजितपवन - गगनमनाः । आत्मानं सर्वज्ञं पश्यति शिष्यं सुधर्मपदे || रेस- गज-दर्श - दशैं - सूर्याः 'शैलाशा - केंद्र-दर्श गंजाः नवेकम् । सप्तष्ट व्यधिक दर्श- स्वरा नेत्र स्तुतिपदेष्वेषु ॥ अक्षरसंख्या द्वीन्द्रिय- शशिनः 'सव्वेसिं" इति मुखे वर्णाः । स्वादान्ते एकगुणाः आद्यमस्थानके त्र्यशीतितम् ॥ त्र्यैक्ष- रेस- भूतै लेका गुण-युग- पैञ्च युगपद नवेकवर्णाः । - - प्रणव- नमो महुमहुरे स्वाहान्तं रस - गुणमिता ह्येते ॥ इरिकाली हिरिकाली स्वादान्तं चन्द्र- दिग्गजेम मिताः । प्रत्येकं चतुरक्षरचतुःपदैः पीठमिदमपरम् ॥ इरियाए महकाली स्वाहान्तं हस्ति - युगमिता वर्णाः । पट्पदपीठे तुर्ये पीठे कुत्रापि न स्वाहा ॥ - १५२ a sftrरिकाली स्वाहान्तं पभिः पदैः परं पीठम् । शैल रेस' वार्धि दर्श- युगपदवर्णैर्गुण-युगाः संख्या ॥ समणव- मेरुपञ्चकपदाक्षरैः पञ्चवदिभिर्नवभिः । नत्र - युगसंख्यावर्णाः पीठमिदं मन्त्रराजाख्यम् ॥ सर्वमस्थानाक्षरसंयोगाद्रि - लोक-गुणवर्णाः । लोकदेशिकं च वर्णाः सप्तदशेहास्य पीछे स्युः || [ कारनिष्पत्ति: - ] 'अर्हददेहाचार्योपाध्याय - मुनीन्द्रपूर्ववर्णोत्यः । प्रणवः सर्वत्र ज्ञेयः परमेष्ठिसंस्मृत्यै ॥ * · - - 1 भईद - देवाचा A " तुलना- अरिता अरारीरा आमरिय उवज्झाय तहा मुणिणो । पचक्सर निप्पो कारो पचपरमिट्ठी ॥७॥ • मानतुसूरिकृत 'नवकारमारथवण " अथवा - निषण प्रथमो वर्णस्ततामशरीरिणाम् । आचार्याणामुपाध्याय - मुनीनां प्रथमाक्षरः ॥ ३०५ ३०६ ३०७ ३०८ ३०९ ३१० [ ३१ ३११ ३१२ ३१३ ३१४ सागरचन्द्रमूनि मन्त्राधिराजाप, पटलः २ ० २२ ।
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy