SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३० श्रीसिंहतिलकत्रिविरचितं तृतीयं चतुर्थ पीठम् । "इरिकाली किरिकाली पिरिकाली हिरि य कालि इरियाए । फिरियाए सिरियाए दिरियाए कालि 'महकाली ॥" ॥ इति तृतीयं चतुर्थ पीठम् ।। २९६ पञ्चमं पष्ठं प्रस्थानम् । "जै इरिइरि फिरिफिरि पिरिपिरि सिरिसिरि हिरिहिरि । आयरियकालि पवणो गयणं पिरिमेरु पयपणगं ॥" ॥ इति पञ्चमं पटं च प्रस्थानम् ॥ ३०० [पञ्चप्रस्थानशब्दरहस्यम् - ] स्नान- विलेपन-माला-मुकुटस्तिलक कुण्डलद्वन्द्वम् । 'अवेयमद्दयुगं होरेः केयूरयुगलं च ।। सितवस्त्रदान-दीक्षे" गणचिन्ता पोडा स्तुतिकमतः। 'एएसिं' गाथार्थात् त्रैलोक्यातिशयसौभाग्यम् ।। 'यादुवलि'तोऽथ केवलरल्याणं 'वग्गु वग्गु सदशोकः । तद्वनिवग्गु' सिंहासन'मपरपदे' च चमरधरौ ।। 'महुमहुरे' प्राकारो रत्नमयः सर्वपरिपदा' प्रथमः । 'इरिकालि पदचतुष्कात् सुवर्णशालो द्वितीयोऽथ ॥ 'इरियाए" पदपर्कात् राजवशालस्तृतीयको रम्यः । 'इरिइरिकालि" रसपदाद् देवकृताति यसर्वस्वम् ।। 'फिरिमेरु"पद चतुष्काचतुर्मुसः 'पञ्चमात्' तु सद्धर्मम् । योजनगिरा दिशनिह 'सर्व ज्ञात्वा वयं चान्तः ॥ यदिवा नगपदावतुराननोऽत्र वीरोऽय । पञ्चमगणभन्मुख्यः मुधर्मनामा सगौतमः पुण्डरीरुथ ।। 1 महाकाली ।। 2 पर्षदा A | 3 सर्वज्ञाताऽन यन्त्रान्त ३०१ ३०२ ३०३ ।
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy