SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३१७ '३२] थीसिंहतिलफसूरिविरचितं अईत्-सिद्धाचार्योपाध्याय- मुनित्वरूपमईन्तः। पूज्योपचार - देशक-पाठक-निविपयचित्तत्वात् ॥ ज्ञात्वा त्रिशलासनोर्जन्मस्नात्रं सदानविरतिमहः । केवलिमहिमेत्येवं कल्याणत्रयमत्र मन्त्रपदैः॥ इति पोडशस्तुतिपदीपूर्व देवाद्रिपञ्चक श्रीसिंहतिलकर्तिकृतं मन्त्ररहस्यम् ।। त्रयोदशदेवादिरहस्यम् । एक-गुणस्तुतिपूर्व यदिवा नव-लोकलब्धिपदपूर्वम् । पट्कोणतरुयधिदेश देवादिरहोऽथ वक्ष्यहम् ॥ "जिण-ओहि-परमोही अणंतोहि-अणंतणंतोहिजिणो । केवलि-भवस्थकेवलि-अभवत्थ य केवलीणं च ॥ "ऊंजुमई विपुलैमई वेउन्धियलद्धि-सब्बलद्रीणं । । पहासमणाण तहा जपाचारणमुणीणं च ॥ "विजासिद्धाण तहा औगासगामीण तह य निचं पि । आमोसहि-विप्पोसहि-खेलोसहि-जल्लंभोसहीणं च ॥ "सव्वोसहि- आसीविस - दिद्विविसाणं च तह य निशं पि। यणविस-तेयलेसा पणमिमो सीयलेसाणं ॥ "उदस-दस पुलोणं इकोरसअंगमुत्तधारीणं । तह य दुवालसअंगीण उग्गैतवचरणचारीणं ।।" इय इकतीससंसा लद्धिपयाणं तु पढमपत्थाणे । सिरिपुण्णचंदसूरीहिं* वप्निया पणव-मायजुया ॥ "सीरीसब-महुँआसव अमयासबलद्धियाण तह चेव । अक्सीणमहाणसिलद्धियाण संमिश्नसोयाणं ॥ । उग्जुमई । । * पूर्णचन्द्रप्रिकृता स्तुतिः परिशिष्ट प्रय्या । ३१८ ३२१ ३२२ ३२४
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy