SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । [२५ दिग्मात्रमियं व्याख्या सम्यग् जानन्ति पूर्वविद एताम् । यस्मादस्य स्मरणात् त्रिभवे शुद्धिस्त्रिशुद्धस्य ॥ २४६ पष्ठे वलये चतुरधिविंशतिजिनमूर्तयः स्वलक्ष्मयुताः। सप्तमके तावन्त्यो विद्याः स्युर्वर्द्धमानाद्याः ॥ २४७ अन्तश्च वीरमूर्तिः 'मुमणे-सोमणस' नाम चमरधरौ । पादाधो ग्रहनवकं दक्षिणतो गौतमो भगवान् । २४८ मूर्तिक्षिणकोणे ऊर्य देवी सरस्वती वामे। . लक्ष्मीरधश्च वामे गणिपिटकाख्यः स यक्षेन्द्रः ॥ २४९ दक्षिणतो मानुपनगशिखरे त्रिभुवनविभुलभृदेवी । आत्मगुरुरात्ममूर्तिः सौधर्मेन्द्रादयो यथायुक्ति । २५० यक्षस्य च पणपनीनाम्नो निकटेऽथ यक्षिणीनग्ना। मुस्कलकेशाच्छादितपृष्ठिः सत्फलितक्षतले ॥ २५१ दक्षिणकटीस्थ-दक्षिणपाणिमिकरमोदकसपात्रा । 'नैं पाशाङ्कुश -माया सयक्षिणी नमः' इति मन्त्रः ।। २५२ करजापे माग्लसको जातीकुसुमानि सहस्राः। दश होमश्च दशांशः सिद्धा सत्पुप्पफलदा स्यात् ।। त्रिभिर्विशेषकम् ।। २५३ इति श्रीसिंहतिलकसूरिविरचिते • मन्त्रराजरहस्ये सप्तदेवादिरहस्यमिदं प्रदर्शितम् ।। २५४ स्तुतिपदी(३२-२४ )रहस्यम् ॥ द्वात्रिंशतमुत चतुरधिशितिमादौ विधाय तल्लब्धिपदीम् । मागुक्तमेव शेपं गुरुवशतः किश्चिदन्यदपि ॥ "निण-ओहि-परमोहि-अणतोहि-अणंताणंदोहिनिणे । केबलि-भवत्यकेबलि-अमवयं य केवलीयं च ।। 1 पीलमा । २५५
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy