SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २४ ] श्री सिंह तिलकसूरिविरचितं 'हिरिहिरि' वरगणिपिटकममुखेन्द्रसमानदेवविन्यासः । 'आयरि' लोकान्तिकसुरविन्यासो ध्यानदृश्यवपुषोऽमी || 'तपोऽधिष्ठायकादि प्राग्वत् ॥ 'पेणवो माया लच्छी-इरि-किरि - गिरि - पिरि - सिरि-हिरि - आयरिय | मेरुपयं सव्वत्यवि पज्जंते मंतरायम्मि || २३५ त्रिकै युगपट्कं - रस- युग्मैपदाक्षरै भूतलोकसंख्याऽत्र । सर्वपदान्यष्टरसी वर्णा युग - लोक - जैनरत्नमिताः ॥ श्लोका देश वर्णास्तु स्वरसंरूपा सुरिमन्त्रराजस्य | सर्वेन्द्रा अधिपतयः प्राग्वज्जापस्तपश्चापि ॥ एप विशेषः प्रागुक्तसुरीपूज्या जिनाश्रया देव्यः । 'इरि'तः श्रुतदेव्यः 'किरि' तोऽभयदा 'गिरी'ति निरृतिदा ॥ 'पिरि 'तोत्र शान्तिदेव्यः 'सिरि-हिरि' श्री ही स्वनामफला । धृति - कीर्ति - बुद्धि-लक्ष्म्यो जम्भा - मोहादयश्चात्र || - P 'आयरि' बलदा देव्य एता उत्सर्गसंस्मृतेः साक्षात् । तीर्थान्तरेषु साधूपदिष्टकार्याणि तन्वन्ति ॥ तेन गुरुर्नन्यादावुत्सर्गवितनुतेऽयमेकस्याः । सर्वासामिह स स्यात् क्रमशः श्रुतदेवतादिफलम् || सवे श्रुते तपस्यपि महत्रमथ दुष्टदेवतो रक्षा । शैलपुर चैत्यरक्षणमष्टाङ्गनिमित्तविज्ञानम् || · श्री ही पताशितीयो आसां तपो निरशनं 'मणव- ह्रीँ' जाप उत्सर्गे ॥ 'इरि' शब्दाच्च्यवनमह: किरि' जन्ममहो 'गिरि' नृपपदर्द्धिः । 'पिरि' दीक्षा कल्याणं 'सिरि' कैवल्यमय समवसरणम् ॥ २३४ 'हरि' त्रिजगत्पूजा 'आयरि' संघः समोक्षपदलक्ष्मीः । एतद्वषो ध्येयः श्रीवीरो मन्त्रराजो वा ॥ 1 तस्याधिं J २३६ २३७. २३८ २३९ २४० २४१ २४२ २४३ २४४ २४५
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy