SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २६ ] श्रीसिंह तिलकसूरिविरचितं "उज्जुमई विउँलमई वेडे व्नियलद्धि-संव्वलद्धीणं । पण्णासमणाण' तदा तद जंधचारणमुणीणं ॥ "विद्यासिद्धाण तहा अंगासगामीण तह य निचं पि । आमोसहि विप्पोसहि खेलोसेहि-जलमोसद्दीणं च ॥ . "सेव्वोसाद - औसीविस - दिद्विविसाणं च तद् य निचं पि । वैयणविस - वत्तैलेसाण पणमिमो सीयैलेसाण ॥ "चउदस-दस पुत्रीणं इक्कोरसभंगमुत्तधारीणं । संभिन्नस्सोयाणं दुबोल संगसव्वसिद्धाण || "उतवचरणचारीण वत्तीस थुइपमाणमिणं । आइम्मि नमो ॐ ह्रीँ पढमपया उट्ठीवहुवणं ॥ " सव्वेसि एएसि एवं किच्चा अहं नमोकारं । जमियं विज्जं 'पउंजामि सा मे विज्जा पसिज्झउ स्वाहा ॥" पैचाद्रि-नेन्द-नैव द्राः पण्णेव - देशांद्रि-गंज- नवेकम् । सष्ट दर्श-भर्याष्टक - नवपञ्चक- सप्त-शैल- गंजाः ॥ 'सप्त- भय - नंन्द - शैलाः सूर्याष्टकद्वयं प्रणत्र माया । सर्वत्रादाविति युग र साथै सर्वेऽक्ष यहि गुणाः ॥ - · · शेपशशि-लोकवर्णैः" त्रिशती - पट् - पष्टिरत्र च श्लोकाः । ऐकादश- चैतुरधिदशवर्णा द्विगुणपदसंख्या ॥ “खीरासव - महुआसव - अँमयासवलद्धियाण पत्तेयं । अक्खीणमहासिद्धियाण सभिन्नसीयाणं ॥ " "तत्तो पेयानुसारि य लद्धीणं तह य बीयबुद्धीणं । कुडबुद्धीण अ य सव्वपया ँ नमो पुवि ॥" "जिण - ओही आरम्मा वेउव्विलद्धि जान इक्कारो 1 चउदस-दसव्वीणं तेय वयण-इकारसंगीणं ॥” २५६ २५७ २५८ २५९ २६० २६१ २६२ २६३ २६४ २६५ २६६ २६७ 1 पहास J2 पजे J 1 3 पसीय 14 दशया A1 5 सप्तये A1
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy