SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । [ तपोविधि - ] उपवासी रूक्षान्नान्यष्टात्राचाम्लपञ्चकं रूक्षम् । सप्ताहाद् वाऽऽचाम्लं रूक्षयुगं निरशनं मातें ॥ [ ध्यानं, तत्फलं च -- ] पञ्चाधिविंशतिदिनान्यत्रापि तपसि पूर्ववद् ध्यानम् । स्त्रैणसुसं नहि दृश्यं मौनं स्थानेषु पञ्चसु च ।। जातीकुसुमसहस्रद्वादशजापे सरस्वती वरदा । उपवासेष्टोत्तरसहस्रजापान्निशि स्वप्नः ॥ अरुणध्यानेनारुपाकुसुमैगिरिया नृपर्सहसा ! जापेऽस्य राजवश्यं त्रैलोक्यातिशयसंपत्तिः ॥ [ तृतीयप्रस्थानाधिष्ठात्री देवी - ] एतस्याधिष्ठात्री पद्महूदे वसति देवी श्रीः । विजया जया - जयन्ती - नन्दा - भद्रासहोपान्ता ॥ सर्वा भूपणधरा सकलेन्द्रविमोहिनी निधिभृत् । गौतमभक्तिगौतममन्त्रध्यातुर्दिशति लक्ष्मीम् ॥ ॥ इति तृतीयप्रस्थानविधिः ॥ * चतुर्थप्रस्थानविधिः । [ पञ्चदेवाद्विरहस्यम् -- 1 चतुरर्कपदान्तर्या पुनरुक्ताक्षरयुगान पञ्चपदी । मन्त्रादिपीठमेतत् तुर्य प्रस्थानमाभाति ॥ [ तपोविधि - ] उपवासी रूक्षाशनपञ्चमाचाम्लमनशनं चाएँ । दिवसास्तपसि माम्बद् ध्यानं गुरुगीतमे पूजा || [ १९ १८२ १८३ १८४ १८५ १८६ १८७ १८८ १८९
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy