SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ २०) थीसिंहविलकसूरिविरचितं [ चतुर्थप्रस्थानाधिष्ठाता देवः --] पोडशसहस्रयक्षाधिपतिविंशतिभुजोऽस्य तु स्वामी । गणिपिटकयक्षराजोऽणपणपन्नीमुरीसहितः ।। [जापविधिः, तत्फलं च - परमेष्टिमुद्रयाऽसौ जापान पोडशसहस्रतः सिद्धः। भातर्जलगण्ड्पान् सप्त त्यक्त्वा निजपदापः ।। चम्पित्वा वैरिवपुर्य्यानेज्याङ्गुष्ठमुद्रयाङ्गुष्ठात् । व्यस्तं त्रिसन्ध्यमष्टाधिकशतजापे मुखस्तम्भः ॥ तथा, येने धृतस्तस्याख्यां विलिख्य कोठेऽथ वामपादाः । मुष्टिद्वयमुद्राभृत् त्रिसन्ध्यनापोऽस्य वन्दिमोक्षाय ॥ मेरुमयमन्त्रराजोऽधिष्ठावारोऽस्य भान्ति सर्वेन्द्राः। . आचाम्लान्यथ पोडश निरन्तरं पूर्ववद् ध्यानम् ॥ १९४ पञ्चप्रस्थानतपः प्रत्येकं शक्तितश्च युगपद् वा । मुयतेरेतद्ध्यानावदितहदो यान्ति तपसि दिनाः ।। शुक्लध्याने जापः' प्रवचन-परमेष्ठिमुद्राभ्याम् । लक्षं त्रिलक्षमयवा गौतम इव सर्वसिद्धिपदम् ।। . साहजन्मविधि-स्नाने हेतुच मेरवः पञ्च । तेनेह मेरुशब्दादईन् सज्ञानकल्याणः ॥ समति-श्रुतावधि-मन:- केवलमिति मेरुपञ्चकं कमतः । शान्ति:दिवश्यं क्षोभो मुक्तिश्च बन्दिमोक्षम्य ॥ १९८ अरुध्यानाद् यन्दिमोक्ष इत्यर्थः। "मणवोदरेऽरिमूर्ति ऐं श्री में इसी किरिनग-पवन- नमः"। मन्त्रं विलिख्य वलये 'फो इसी प्रणवैः' क्रमोत्नमतः॥ १९९ 1 : 0 १९५ १९७
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy