SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । ११८ [प्रथमा द्वादशपदी -] "रागाइरिउजईणं जए जिणाणं नमो महं होइ । एवं ओहिजिणाणं परमोहीणं तहा तेसि ॥ "एवमणंतोहीणं अणताणतोहिजुयजिणाण नमो। सामन्नकेवलीणं भाभवात्याण तेसि नमो।। "उगतवचरणचारीणमेवमित्तो नमो नमो होइ । चउदस-दसैपुब्बीणं नमो तहिकारसंगीणं ।" विद्याऽष्टगर्भितेऽस्मिन् सद्गुरुविज्ञाततागुचरणे। पष्ठीबहुवचनान्ते नमःपुरो' वीजरहिते च ।। १४७ पञ्चांद्रि-नवक-नका रुद्राः पंड्-नेन्द-पंक्ति -भान्वताः। सप्तष्टिी द्वेचधिकशतं प्रथमार्कपदेसरैः संख्या ॥ [द्वितीया द्वादशपदी-] "सन्वेसि एएसि एवं विहिया अहं नमोकारं । जमियं विज पंउंजामि सो में विजा "पसिज्झउ स्वाहा ॥" १४९ त्रिं-त्रि-चतुर्दिकमेकं द्वि-द्वि' चतुश्चन्द्र-चन्द्र-युग्म-युगाः। एवं द्वादशपदकैरेकोनत्रिंशदेशरकाः ॥ १५० मागसरसंयोगादेक व्यकर्मिहोतरा जिनौपदैः। विद्यापीठं प्रथमं प्रस्थानं सर्वकार्यकरम् ॥ स्नानागराग-सनोज्ज्वल-पुप्पमाला कोटीर-पुण्ड्मय कुण्डलयुग्मकं च । वेयमझदयुतं बरहारमर्क___ संख्यैः पदैर्वपूपि भावय सरिमन्त्रे ॥ १५२ आधस्कृतिपदैरिति शेषः ।। 1'पुरा AI
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy