SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १३८ १४] श्रीसिंहविलकसूरिविरचित [ मुद्रापश्चास्य फलम् --] आधाऽऽद्वयति ध्येयं द्वितीयमा स्थापयत्यदः श्रतः। संनिधयते' तृतीया निरुणद्धि तदग्रतस्त्वपरा ॥ अवगुण्ठनतो ध्येयं ध्यातुः परतो न याति कुत्रापि । ध्यानविसर्जनहेतोरजलिमन्धो नमन्मौलिः ॥ ध्येयस्य विषयं मुद्रापञ्चकं त्विदमीरितम् । संपदायादिहान्येऽपि भेदास्तत्र न मूढता ॥ सौभाग्य - सुरमिमुद्रे प्रवचन-परमेष्ठिमुद्रिकाञ्जलपः। ध्यानविधी गुरुदर्शितरीत्या ज्ञेयाः सरीजायाः' । १३७ आद्या वश्य-क्षोभे मुरभिः शान्ते तृतीयका ज्ञाने। परमेष्ठी सर्वार्था अञ्जलिमुद्राऽऽत्मसेवायै ॥ [ मन्त्र-विद्या- प्रस्थानलक्षणम् -] आप्तुमिष्टे कर्मणि मन्त्री विद्योच्यतेऽर्चनाकाले । मस्थानं मोक्षार्थे पीठं पीठाधिपो मेरुः ।। ['मैं ही श्री 'वीजाना फ्रम् --] सर्वन स्तुत्यादौ प्रणवाः स्त्र-परेषु शान्ति-तुष्टिकृते । माया वश्य-क्षोभे लक्ष्मीनेि धनख्याप्तौ ॥ [ युगपद्वीजत्रिकं न प्रयोग्यम् - ] युगपत्त्रयं तदादौ न स्यादिति वीजसगतं ध्यानम् । निजि मोक्षकृते एवं विद्या सदारम्भे ॥ मेरुमुखे एतत्त्रयमिच्छन्त्यपि केचिदस्तु 'सद्धिय । गुरुभिः सकले मन्ने प्रणपत्रितयं परं कथितम् ।। १४२ द्वादशपदकचतुप्फ मध्ये चैकं द्वि-पडरयन्त्रमिदः । सप्तानां वर्गोऽभूत् पदेषु संख्याक्षराणां तु ।। 1 'यति ।। 2 जादा ।। 3 विद्योद्यते। 4 विद्यापदारम्मे A । 5 सीय १३९ १४० १४१ १४३
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy