SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्ध तिलकसूरिविरचितं [ तपोविधिः - ] निरशनमेकं रूक्षान्नपञ्चकाचामलकं विकृतिवर्जम् । पञ्चदिनान्याचाम्लं निर्विकृतेः पञ्चकाचामलम् || १६] निर्विकृतिश्चानशनं प्रान्ते एकाधिविंशतिदिनानि । एवं कोटयंशतपः प्रथममस्थान सिद्ध्यै स्यात् ॥ निद्रा - प्रमाद- विरुथावर्ज मतिदिवसमस्य जपः । अन्नादिलाभशान्त्यै भानुसहस्रैर्वचसि सिद्धये ॥ [ वाणीदेवी स्वरूपम् - ] परमेष्ठि- गुरुडमुद्रायुगेन जापोऽस्य देवतेन्दुनिभा | पुस्तकमभयं मुक्ताजं वरं तन्वती भुजचतुष्के || हंसेम्बुजे निविष्टा वाग्वजेऽथान्तरात्महंसे वा । ब्राह्मी पुण्डरीकं सरस्वती गौतमं नमति || गोतमनन्ता देव्या पुत्रा वीक्षितः प्रदत्तवरः । पञ्च महाव्रतनिष्ठ युगमधानागमो भवति || [ ध्यानविधिः - ] यदिवा चतुरधिकले नाभिसरोजे पदानि तावन्ति । विन्यस्यान्तः श्रीमहावीरं श्रीगौतमं देवीम् ।। ध्यायति तस्य जिनेन्द्रः स्वीयपदं गौतम गणभृत्वम् । देवी च श्रुतकेवलिभावं निर्विघ्नमुपदिशति ॥ [ इति प्रथमप्रस्थानविधिः । ] * [ तृतीया द्वादशपदी - 1 "पेणवो नमो भगवओ बाहुबलिस्सेह पासमणस्स 1 aaj arj तह निर्वग्गुमगंगा वहा || १५३: १५४ १५५ १५६ १५७ १५८ १५९ १६० १६१
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy