SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ थीसिंहतिलफसूरिविरचितं एतेनाहूयैनं शून्यैर्भूतैश्च पञ्चभिः पूर्वम् । करपर्वन्यासेनाधाय स्वाङ्गेपु रक्षां च ॥ त्रैधं ब्रह्मविशुद्धो निरशनमेकं च पश्चनिर्विकृतीः । कुर्वनप्यविभिन्नं विच्छिन्नं वा 'जिनाङ्ग्रिहमक्तिः॥ पद्मासने निविष्टो मुद्रां परमेष्ठिनः प्रवचनस्य । कुर्वन् स्नानमुगन्धितदेहो ध्यायत्यमुं गाथाम् ।। [मन्त्रः-] "कणयमयसहसपत्ते कमलम्मि निवेसिओ य लद्धिजुओ। बहुपाडिहेरफलिओ झरयचो गोयममुर्णिदो ॥" [ मन्त्रव्यानविधिः -] भणनात् मागथ पश्चात् कर्पूरमुगन्धिजातिपुष्पाद्यैः । अष्टाधिसहस्रा पूर्व श्रीगौतमं जपति ।। सप्तभिः कुलकम् ।। ९९ [मन्त्रफलम् - 1 सिद्धोऽथ पञ्चशत्या रात्रौ जापात् शुभाशुभ दिशति । नित्यस्मृतिथ लाभं ग्रामप्रवेशे महत्वं च ॥ यदिया, [ग्रामप्रवेशमन्त्रः -] 'प्रणवो नमो भगवते गौतमतः स्वामिने ततः। लब्ध्या संपधाय च सर्वाभीष्टाग्रतः सिद्धिम् ।। कुरु कुरु माया स्वाहा' द्वादशसाहसिकोऽस्य करजापः । होमो दशांशतोऽसौ सिद्धः सर्वार्थसिद्धिकरः ।। १०२ यदिवा, [मन्त्रः, अशिवोपशमनपदानि -] "ॐ नमो भगवओ गोयमम्स सिद्धस्स बुद्धस्स। अक्खीणमदाणसस्स ही अवतर अवतर अरवीणमहाणसी स्वाहा ।।" १०३ 1 जिनाहिरई JI
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy