SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । [१३. तत्वम् --] आविशति पूरक -कुम्भरूपवने चान्द्रेऽर्धरानपूर्वाह्ने । वाच्योऽक्षरः शुभाथै व्यस्तो व्यस्तार्थके इदं 'तत्त्वम् ।। पट्कोणाकृतिदेहे विन्यस्याक्षरास्तथा 'स्वान्तम् । तत्तद्वकारं कृत्वा ध्यायति स सिद्धिपदम् ॥ [ सूरिमन्त्रस्यैतिह्यवृत्तम् -] यत् पूर्व नाभेयः श्लोफनिशतानि पुण्डरीकाय । गणभृन्मन्त्रं मददी विद्यासिद्धः स मुक्तश्च ॥ चन्द्रप्रभान्तमेवं तीर्थानुच्छेदतो बभूवास्य । एकैव वाचनातो भिन्ना भिन्ना तु वीरान्तम् ।। श्रीगौतमाय मन्त्रं वर्णानेकादिविंशतिर्शतानि । स्वामी ददौ तदाज्ञावश्यः श्रीगौतमोऽप्येनम् ॥ द्वात्रिंशत् श्लोकमितं चक्रे कालेन हीयमानममुम् । 'अयुष्टश्लोकमितं पठिता श्रीदुःमसभस रिः॥ श्रीमतमुधर्मगणभृत्संतानेऽप्येक एव मन्त्र इति । आराधि गौतमश्चेत् सर्वेऽप्याराविता गुरवः ।। तिभिर्विशेषकम् ॥ ९१ हेप चन्द्र सिंहलान्छनजिनचैत्पे ज्ञान-जन्मकल्याणे। दिवसे मुभिक्षदेशे तीर्थे वा रम्यभूमौ वा ।। [ मन्त्रजापयोग्य स्थानम् - ] राज्ञि प्रशान्तवैरे शासति लोक विशुद्धदिग्गगने । रम्योपश्रुतिशकुने प्रदुष्टनर -तिर्यगीक्षणत्यक्ते ॥ मन्त्रजापविधि - ] हैमे सहस्रपने कमले विन्यस्य शुद्धरौप्यमयम् । श्रीगौतममस्याधः 'आँ क्रो" ही श्री निवेश्योचैः ।। 1 स्वाइम् । 2 ति सुसि ।। 3 वीरान्ता । 4 अध्येप्ट लोकमिम A । 5 को इत्यपि पास प्रत्यन्तरे ।
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy