SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ मंत्रराज रहस्यम् | [ मन्त्रफलम् - ] जापोऽष्टाधिसहस्रैः पुष्पैः श्रीखण्ड - 'तण्डुलैरस्य । सच्चन्दनसमतन्दुलं मुख्यं वश्याक्षयाय लाभाय ।। यदिवा, [ मन्त्र - ] "असीणमहाणसिरुद्धिसंजुओ जय गोयमो भयवं । जस्स पसाएणऽजनि साहुणो सुत्थिया भरहे ||" [ मन्त्रफलम् - ] पूर्वाचार्यकृतैपा गाथा मन्नात्मिकाष्टशतजप्ता । मातर्विचरणकाले नित्यं बखान्नलाभाय ॥ नैवेद्यं पकानं परमानं दुग्ध शालि घृतपूरान् । द्राक्षां गौतमपुरतस्तथैव मुक्तिर्निजस्यापि ॥ - [ गणधरमन्त्र - ] नास्ति 'गौतम' पदं तन्मन्त्रः सैव सा महासिद्धिः । स श्रीधर्मगणभृत् किन्तु श्री पुण्डरीकोऽपि ॥ गणमृन्मन्त्रप्रस्तावाच " नमो भगवओ " पाससामिस्स सव्वलद्धि - 1 संपन्नस्स भय केसिगणदरस्स हीँ स्वाहा ||" [ मन्त्रजापविधि - } कल्याणकेषु पार्श्व जातीपुप्पाष्टयुतसहस्रेण । नैवेद्य-फलं दत्वा मन्त्रमिमं शादिशत्या || अष्टोत्तरं सहस्रं करेण परिजप्य' सिद्धतां नीतः । अष्टाधिगतस्मृत्या गौतम इत्र लाभदः सूयतेः ॥ [# १०४ १०५ १०६ १०७ १०८ १०९ ११० १११ [ फोटयंशमन्त्र, दैविप्रवृत्त तष्टतिथ - ] श्रीमद् वज्रपिं यावदभूभवगुणस्थितिमाप्तिः । ज्ञानत्रियं मुख्यं पोटशस्त मन्त्रोऽयम् ॥ ११२ | "सद्धते ।। 2हित 3 1 4 J
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy