SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ २४. 3 श्री सिंहविलसूरिविरचितं ' अभिभूतये स्वाहा' 'स्वाहा' ते 'वायुभूतये' । पटस्याग्नेयकोणे द्वी मन्त्रावेकस्तयोरधः ॥ ९१ ॥ 'असिभाउसाहुलहुल चुलुद्वयं ततः । 'इच्छियं मे कुरुद्वन्द्वं स्वाहा' सर्वार्थसिद्धिदा ।। ९२ ॥ . दक्षिणस्यां दिशि ''माग् 'व्यक्तायाथ मरुन्नभः' । '' मारू 'सुधर्मस्वामिने स्वाहा' इति च पदद्वयम् ॥ ९३ ॥ नैर्ऋते 'प्रणव' पूर्व 'मण्डिताय मरुप्रभः । 'प्रणवो मौर्यपुत्राय स्वाहा' इति गणभृद्द्द्वयम् ॥ ९४ ॥ पश्चिमायां 'वाय्वग्निभ्यां स्वाहा' ते 'मणवः' पुरः । 'refraineeावा मेतार्यः' इति मध्यतः ॥ ९५ ॥ माच्यां गायेश [ : ] काष्ठादौ चतुर्विदिक् त्रिदिक् क्रमात् । at archer सूरिराजान इति मे मतिः ॥ ९६ ॥ यद्वा- माच्यां गुरुरतः मानद् गौतमासनमम्बुजम् । गाथावीजयुतं ध्यानं वाच्यं प्राक् सूरियन्त्रतः ॥ ९७ ॥ after पद्मं चतुर्दिक्षु लिखेदिदम् । 'नमो सिद्धाणं' पदं सर्वार्थसाधकम् ॥ ९८ ॥ अष्टारमौलिकुम्भेषु 'जम्भे' 'मोहे' चतुष्टयम् । द्विरावर्त्य क्रमालेख्यमयं मन्त्रथ पश्चिमे ॥ ९९ ॥ 'नमो अरिहंताणं एहि एहि नंदे महानंदे पंये धंधे दुप्पयं बंधे चउप्परं चंवे घोरं आसोविसं बंधे जाव मंठि न मुञ्चामि ॥ इमामष्टशतं स्मृता कृता ग्रन्थि स्वाससि । पथि गम्येन चौराद्युपद्रवः छोटयते स्थितौ ॥ १०० ॥ 'मायाबीजं' त्रिरेखाभिरूपर्यावेष्टघमन्ततः । 'क्रॉ' भूमण्डलं यद्वा चारुणं स्वस्ववर्णकम् ॥ १०१ ॥ मध्ये 'हूँ' बीजमावेष्टयं केचिद् रत्नत्रयाक्षरैः । hree पीजचक्रेण गुरुरेव प्रमा मतः ॥ १०२ ॥
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy