SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । ५. ' शाँ अमतिचक्रायै नमः ।' ६, ' ँ पाँ पुरुषदत्तायै ऊँ नमः ।' ७. 'साँ काल्यै ॐ नमः ।' ८. 'हां महाकाल्यै ॐ नमः ।' ९. 'यूँ गौर्यै लूँ नमः ।' १०. गान्धार्ये लॅ नमः ।' ११. ' ँ लूँ सर्वास्त्रमहाज्वालायै ऍ नमः ।' १२. ' ँ चूँ मानव्यै ऐ नमः ।' १३. 'शुं वैरोट्यायै ओं नमः ।' १४. अछुता ओं नमः ।' १५. ' सँ मानस्यै ॐ नमः ।' १६. 'हॅू महामानस्यै अः नमः ।' इति मन्यवीजपूर्वा विद्यादेव्यो दलेषु स्युः ॥ देवीपोडशपत्रा परमेष्ठिपदाक्षराः । पोडशोर्ध्वं स्फुरचन्द्रविन्दवो ज्योतिरञ्चिताः ॥ ८४ ॥ 'अरिहंत-सिद्ध-आयरिय-उवज्झाय साहुवन्नियं बिंदु । जोयणसयप्पमाणं जालासयसहस्सदिप्पतं ॥ ८५ ॥ 'सोलससु अक्खरेहिं इक्किकं अक्खरं जगुज्जोयं । भवस सहस्समहणं जम्मि ठिओ पंचनत्रकारो' ॥ ८६ ॥ उक्तं च- बिन्दुं विनाऽपीत्यादिचतुःश्लोकी ॥ चतुर्षु पटकोणेषु चतुरैष्ट-दर्श-द्विकम् । अष्टापदजिना ज्ञेयाः ' चत्तारि०' इत्यादिगाथया ॥ ८७ ॥ यदिवाऽष्टचत्वारिंशत्सहस्रा द्वद्यधिकं शतम् । जातीसुमनसां जापो होमो दशांशभागथ ॥ ८८ ॥ 'श्रीइन्द्र भूतये स्वाहा' ' ँ प्रभासाय' पूर्ववत् । पटस्यैशानकोणे द्वौ गाथैका पूर्वदिग्गता ॥ ८९ ॥ 'सोमे अ वग्गु वग्गु सृमणे सोमणसे तह य महुमहुरे । किलि किल अप्पचिका हिलि हिलि देवीओ सन्नाओ ॥ ९० ॥ [ १३९
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy