SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः। कोमारे इंदमही इंदोवत्तो य इंदावे । कोडेसु इंदगाई जुएमु दूरमंदिरो करहे ॥१॥ __ इंदमहो कौमारः। कुमायौं भव इति व्युत्पत्तेः। इंदमहं कौमारमित्यवन्तिसुन्दरी। यदुदाहरति स्म। उवहसए एराणिं इंदो इंदीवरच्छि एत्ताह। इंदमहपेच्छिएं तुह मुहस्स सोहं णियच्छतो ॥६३॥ इंदोवत्तो इन्द्रगोपकः। इंदगाई युताः कोटाः। ये कीटाः संलग्ना भ्रमन्ति। इरमन्दिरो करभः ॥ यथा ॥ इरमंदिरेंदगाई इंदोवत्ताइ जंतुणो वि वरं । इंदमहो पुण पूर्ण लज्ज हासं च जणइ जणे ॥६४॥ (८१) इंटुटूवणे इंदड्डलओ इंदमहकामुओ साणे । इल्लो दरिद्दकोमलपडिहारल वित्तकसिणेसु ॥२॥ इंदडलो इन्द्रोत्थापनम्। इंदमहकामुो श्खा ॥ यथा ॥ इंदडलओ सरए पयाणचलिएभगज्जि'एहिं तए । रइओ रिऊहिं रस्म सहअरइंदमहकामुअरवेहिं ॥६५॥ ॥अथानेकार्थाः ॥ इल्लो दरिद्रः कोमलः प्रतीहारो लवित्रं कृष्णवर्णश्चेति पञ्चार्थः ॥८२॥ सद्लसौहवुट्ठौणिवारणेसं तहा इल्ली। बिसिवुट्ठिरक्खणेसुं गेहटुवारे य इल्लौरं ॥३॥ इल्ली शार्दूल: सिंहो वर्षत्राणं चेति वार्थः। इल्लौरं वसी वृष्टिवारण गृहदारं चेति वार्थम् ॥८३॥ 10 °एहि. 20रिऊहि. 30
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy