SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला ॥अथ ईकारादयः । ईसं कौले रोज्झम्मि ईसओ ईसरो मयण । सवरसिरपणपुडयम्मि ईसियं तह वसाइयए ॥८४॥ ईस कीलकः। ईसओ रोज्झाख्यो मृगः। ईसरो मन्मथः ॥ यथा ॥ मुक्केसरहिं णिचं भमिरहिं ईस एहिं व चुलुक। ट्रल भोयणहिं ईसौकया तुहारीहिं रसदुमा ॥६६॥ अधानकार्थाः। ईसियं शबरशिरःपत्रपुटं वशायितं चेति प्रर्थम् ॥ (८४) ॥अथ उकारादयः ॥ उंडं गहिरे उच्छ वाए उक्त च पाडवणे । उच्छो अंतावरण उड्डो कूवाइखणयम्मि ॥५॥ उंडं गम्भीरम् । उच्छू वातः। इक्षुवाचकस्तु संस्कृतभव एव। उक्त पादपतनम्। उच्छो अन्त्रावरणम्। ओज्ज्ञरीति प्रसिद्धः। उडडो कूपादिखनकः ॥ यथा॥ उच्छु उगहो खणिया उडडेहिं कूवया य अइउंडा। उच्छं दहइ य तण्हा उक्कमिणं तुझ मरुथलिए ॥६७॥ (८५) उरमारंभे उच्चं णाहितले बंधण उंबा। तिणपरिवारणयमुडू उंबी उण पिक्कगोहमे ॥८६॥ उरं आरम्भः । उच्च नाभितलम् । उंबा बन्धनम् । उडू तृणपरिवारणं तृणावच्छादनमित्यर्थः। उंबी पक्कगोधूमः ॥ यथा ॥ कुंतलउडुच्छलो णं जस्मयणमिगाण उबखायं व । मयणण उर रइयं तुह उच्च उबिगोरंगि ॥१८॥ 10 दि. 20 °एहि. 30 भोप्रणेहि. 40 °रीहि. 5 B रुवलि. 6 A गोरंति B गोरंमि.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy