SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला आइप्यण च पिट्ठ छणघरमंडणच्छुहाछडाए य । अविवित्तसंकडे आरंदरमावडियमन्भिडियसारे ॥७८॥ आइप्पणं पिष्टमुत्सवे गृहमण्डनार्थ सुधाच्छटा च। तन्दुलपिष्टक्षीरं गृहमण्डनमाइप्पणं इत्यन्ये। प्रारंदरं अनेकान्तं संकटं च। अविवित्तसंकडे इति समाहारः। आवडियं संगतं सारं च । अभिडियं संगतं “समा अभिडः” (सिल्हे० ८।४।१६४) इत्यादेशात्। अत्रापि समाहारः। अत्र पालुंखइ दहति स्पृशति चेति धात्वादेशेषूक्त इति नोक्तः ॥७६॥ ॥अथ इकारादयो प्रक्षादिक्रमणै बोच्यन्ते ॥ इग्गो भौए इन्भो वणिए उच्छुसयलम्मि दूंगाली। इक्कुसमुप्पलमिरिण कणयं इंदिंदिरम्मि इंडो ॥७॥ इगो भीतः। इब्भो वणिक् । इणं इणमो एतत् । इण्हिं इदानीम् । इर किलार्थे । एते शब्दानुशासन एवोक्ता इतोह नोच्यन्ते ॥ इंगाली इक्षुखण्डम् । एक्कुसं सामान्याभिधानेऽपि नीलोत्पलम् । इरिणं कनकम् । इहंडो भ्रमरः । कैश्चिदिदिंदिरशब्दोऽपि देश्य उक्तः। अस्माभिस्त संस्कृतेऽपि दर्शनादनया भङ्गया निबद्धः ॥ यथा। इभाणमिरिणमिक्कुसमिइंडाणं गयाण इंगाली। - इग्गाणयमाभेसीसही हरिसं समुबहइ ॥६१॥ (७८) इक्कणदूरावग्घियरिया चोरकरिभच्छियकुडीसु। _ओसिंघियम्मि इंघियमिदग्गोंदग्गिधूममवि तुहिणे ॥८॥ इक्कणो चोरः। इरावो गजः। इग्घियं भसितम्। इरिया कुटी। इंघियं 'घातम्। इंदग्गी तथा इंदग्गिधूमं तुहिनम् ॥ यथा । मणइक्कण वलइग्घियइराव पसइरियाठिया मुणिणो। इंदग्गिणगे इंदग्गिधूमधवलं जसं तुहेंचिंति ॥६२॥ (८०) 1 AB व्याघ्रा. 2 AB तुहिछवि.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy