SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः। ॥ अथानेकार्थाः ॥ पसवदुहणिच्चदि8 सु आवि आलं वहोलमउएम। अच्चत्यदोहविसमेसु लोहमुसलेसु तह 'आअं ॥७३॥ आविशब्दः प्रसवदुःखे नित्ये दृष्टे चेति त्रार्थः। आलं अल्पस्रोतोमृटु च। आश्र अत्यर्थं दीधैं विषमं लोहं मुसलं चेति पञ्चार्थम् ॥७३॥ आणियमाढियमि8 गणणिज्ज अप्पमत्तगाढेसु। सिक्कार 'पणिए आहुडमायरमुक्खले कुच्चे ॥७४॥ आणियं आढियं च इष्टं गणनीयमप्रमत्तं गाढं चेति प्रत्येकं दावपि चतुरौँ । आहुडं सोत्कारः पणितं च । आअरं उदूखलं कूचं च ॥७४॥ आअल्लो रोगचलेसु विलविए चित्तिए अ आराडी। आरई च पवुड्ढे सयग्रहगेहागएमु च ॥७॥ आअल्लो रोगश्चलश्च। आराडी विलपितं चित्रयुतं च। आरडियं इत्यन्ये। यदाह। 'चित्तलयं विलवियं च प्रारडियं। आरबं प्रवई सदृष्या गृह आगतं चेति नार्थम् ॥ ॥७५॥ आरणमहरफरेसं आवियमिंदावमहियपोएमु । आउरमदूसउपहसु चलियकुवियाउलेसु 'आहित्यो ॥७६॥ आरणं अधरः फलकश्च । आवियं इन्द्रगोपो मथितं प्रोतं चेति वार्थम् । आउर अतिशयमुष्ण च। आहित्थो चलितः कुपित आकुलश्चेति त्रार्थः ॥७६॥ आरेयं मउलिए मुक्के भंते सरीमंचे। 'नववहुपरतंतासं आवट्टियाविअज्माओ ॥७॥ आरइयं मुकुलितं मुक्त भ्रान्तं सरोमाञ्चं चेति चतुरर्थम्। आवटिया तथा आविज्झा नववधः परतन्वा चेति प्रत्येक गर्थे ॥७॥ ___1 AB आलं. 2 AB पणए. 80 चित्तलियं, 4 AB आहित्या, 50 णव. 6 AB यर्थी.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy