SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला अविरयहिक्कासं अणुसंधियमविहावियं च दौणम्मि । अणालवणे तं चिय अक्खणवलं 'रयप्पोसमु ॥५६॥ अणसंधियं अविरतं हिक्का च। अविहावियं दीनमनालपनेऽपि तदेवेति द्यर्थम्। अक्वणवेलं सुरतं प्रदोषश्च। अत्र च। अवअच्छड बादते बादयति पश्यति च। अवामइ पश्यति निष्थति च। अवसेइ गच्छति नश्यति च। एवम् अवहरइ इत्यादयो धात्वादेशेष्वस्मामिरुक्ता इति नोपात्ताः ॥ (५८) भणिो अकंडतलिमा णिम हाकयविवाहेसु। अवकित्तौड़ असच्चे दाणम्मि य अवरिहड्डपुसण ति॥६०॥ अकंडतलिमो नि:स्नेहोऽकृतविवाहश्च। अत्र च। अहिपच्चुअइ गृह्णाति आगच्छति चेति धात्वादेशेषूक्त इति नोक्तः। अवरिहट्टपुसणं अकीर्तिरसत्यं दानं चेति वार्थम् ॥ (६०) ॥ अथ आकारादय: शब्दा यक्षरादिक्रमेण प्रस्तूयन्ते ॥ आह घूए आज सलिले तह विंचुअम्मि आलासो। आणिक्कं तंसरए आअल्लो भाडभेयम्मि ॥६१॥ आहु इत्युकारान्त उलूकवाची। पाऊ सलिलम्। बालासो वृश्चिकः । प्राणिकं तिर्यक्सरतम्। आअल्लो भाटभेदः ॥ यथा। आपल्लियाहुअालाससंकुलं 'आउरहिअगिरिसरित्र। आणिक्कजाणि तुह कारणे अडविमडइ सो सुखो ॥४८॥ (६१) . आहच्चं अच्चत्थे मुहमाणुअमाउलं रम । आवंगो अवमग्गे जूडे आमोडामेला ॥२॥ पाहच्चं अत्यर्थम्। आणुभ मुखम्। आकार इत्यन्ये। पाउलं अरण्यम् । आवंगो अपामार्गः। 'आमोडो तथा आमलो जुटः। शेखरवाचकस्तु पामेलो आपोडशब्दभवः ॥ यथा। 1AB रतय. 2 AB निहा. 3AB परमार सौ सुनो। पाविनापि तुर बारपेच पातरहियगिरिसरिय AB रन्ने...
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy