SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्ग: २१ अत्थवं अत्याहं इति च प्रत्येकमगाधादिषु त्रिषु । अन्नो सुरसगुरे 'टयोस्तृणभेदयोः। अल्लत्थं जलार्द्रा केयूरं च ॥ (५४) अवणो वहघरफलहेसु असओ तरुणधुत्तदियरेसु । अंतेल्लो मज्झोअरलहरौसु असंगिओ हयचलेसु ॥५५॥ 1 अवणो परिवाहो ग्टहफ'लहकश्चेति प्रर्थः । अमओ तरुणो धूत्त देवरश्चेति वार्थः । अंतेल्ली मध्यं जठरं तरङ्गखेति 'वार्था । असंगिश्रो अश्वोऽनवस्थितच ॥ (५५) गयभाविवासरेसु' दिवसारंभ य अवरब्जो । कडिकठिण सु अवसमलिअल्ली मियमए 'य वग्वे ' य ॥ ५६ ॥ अवरज्जो अतिक्रान्तं भविष्यञ्च दिनं दिनमुखं चेति त्रार्थः । भवभसं कटो कठिनं 'च वस्तु । अलिअल्लो कस्तूरिका व्यान्नव । (५५) देउलर'फेस' अहिहरमहिलियमभिभवे 'य कावे 'य । अवाणपच्छभागे समागए अदूगयं पविट्ठे 'य ॥५७॥ अहिहरं देवकुलं वस्मोकख । अहिलियं अभिभवः कोपच । श्रद्रायं मार्गपश्चाद्भागः समागतं प्रविष्टं चेति त्रार्थम् ॥ (५७) अइराणौ इंदाणौइ तव्वयासेविणीए 'य । छ'णणियमेसु अवसहं हटेसिमत्तासु अक्कसाला वि ॥ ५८ ॥ अइराणी इन्द्राणी सौभाग्यार्थं इन्द्राणोव्रतासेविनो च स्त्री । अवसहं उत्सवो नियमश्च । अक्कसाला बलात्कार ईषन्मत्ता च स्त्रीति प्रर्था । अत्र च । अभुत्तर नाति प्रदोष्यते च । अलिय भलीयते उपसर्पति च । एतौ दावपि ार्थी धात्वादेशेष्वस्माभिरुक्ताविति नोच्येते ॥ (५८) 10 कथी. 2B लक° 3 AB चार्थ 40. 5 AB च 6 AB निय
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy