SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः। ल्हसियामोडमिलाणाणुाण तुह रिउवडूण आमलो। आहच्चमाउलमहौलुढिआणावंगमंजरो लिअइ ॥५०॥ (६२) आरिल्लो आरा आरोहो अथणम्मि आफरो जए। आगत्ती कूवतुला आसंघच्छाइ खित्तमाविई ॥६३॥ आरिल्लो अर्वाक् । अर्वाक्कालोत्पन्न इत्यर्थः । आरोहो स्तनः। नितम्बवाचो त्वारोहशब्दः संस्कृतसमः। आफरो द्यूतम्। आगत्ती कूपतुला । पासंघा इच्छा। आस्थेत्यन्ये। आविहं प्रेरितम् ॥ यथा। आरिल्लमयण आगत्तो दिढभुअ मंच माफरं सुहा। 'मरद तुहासंघाए कामाविडा वरारोहा ॥५१॥ (६३) आणाई सउली आण वो सवचे हढम्म आडाडा। आयड्डीआमाआलंबा वित्यारहरिसभूछत्ता ॥६४॥ आणाई शकुनिकाख्यः पक्षी। आणवो श्वपचः। प्राडाडा बलात्कारः । आयट्टी विस्तारः। आमोओ हर्षः। परिमलवाचकस्त्वामोदशब्दभवः । पासंबं भूमिच्छत्रम्। यदर्षासु प्ररोहति ॥ यथा। हणिऊण पउत्थजणं आणाइकुलं व रइया डाडो। आलंबायडिमिसा आमोआ हसइ पाउसाणूवो ॥५२॥ (६४) आलत्यो मोरे आसयमासम्म बलम्मि आयामो। आलौलं 'णियडभए आउरमाजिम्मि आउस कुच्चे ॥६५॥ 10 °दढ. 2 AB सरइ 3 B डाडा. 4 AB निय.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy