SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला खर्थेषु । शो दुर्बलः। गुरुमहान्। शुक: पक्षी। सुखं सौख्यम् । पृष्टो वियातः। अलस: शीतकः। शब्दो ध्वनिः। असत्यमनृतम् ॥५०॥ अमी अ देवराणी पदबहिणिपिउच्छियासु च। माइपिउच्छासासूसहीसु अत्ता णिहे मुहे अणिहं ॥५१॥ अस्सी 'त्रा । कप्रत्यये अस्मियाशब्दश्च। देवराणी देवरभार्या। पतिभगिनी ननान्दा। पिउच्छिया पितृष्वसा । अत्ता चतुरा। माता जननी। पिउच्छा पिटष्वसा। खः खशरभार्या। सखी वयस्या। अव्वोशब्दः सूचनादिष्वेकादशस्वर्थेषु शब्दानुशासने पठित इतीह नोपात्तः। अणिहं सदृष्यं मुखं च ॥ (५१) चौरिमसएमु अरलं अलसं सित्ययकुसुम्भरत्तेसु। पसुकढिणेसु अविलो अणुओ आयार धसभेएसु ॥५२॥ अरलं चौरी मशकश्च । अलसं सिक्थकं कुसुम्भरक्त चेति द्दार्थम्। अविलो पशुः कठिनश्च । अणुओ आकृतिर्धान्यविशेषश्चेति प्रर्थः। अणुआ यष्टिरित्यन्ये । (५२) घरउत्तपच्छिमंगणणिटरविरसेसु अचलं च । अवडो कूवारामेसु अग्गिओ इंदगोवमंदसु ॥५३॥ अचलशब्दः पश्चार्थः। घरं गृहम्। उत्तं उक्तम्। पच्छिमंगणं एकपश्चिमप्रदेशः । णिहुरो निष्ठुरः। विरसो नीरसः। अवडो कूप आरामश्च । कप्रत्यये अवडओ इत्यपि। अग्गिओ इन्द्रगोपकोटो मन्दथेति यर्थः ॥ (५३) अत्यग्घं अत्याहं अगाहआयामठाण सु। सुरसगुरेडेमु अज्जो जलइंगदेसु अल्लत्य ॥५४॥ 1AB चार्थ:- 2AB °धन्न.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy