SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्ग: १८ अण्णवहुया नववधूः । सामानाधिकरण्यनिर्देशोऽन्योन्यं विध्यनुवादार्थः । तेन अइरजुवई अणुवहुया इत्यप्यर्थः संगृहीतः । अत्र अवसर गच्छति । अवअक्वइ अवअज्झइ पश्यति । अहिरेमइ पूरयति । अहिलइ दहति । श्रवहेड मुवति । श्रवहावे कृपां करोति । अहिलंखर अहिलंघ काङ्क्षति । इत्यादयो धात्वादेशेष्वस्माभिः साधिता इति 'नेह संग्टहोताः । अइरनुवशब्दादारभ्य षडक्षराः । अणहप्पणयं अनष्टम् । अजुयलवमा अम्लिकाक्षः । अजुयलवणो सप्तच्छद इति त्वयुगलपर्सशब्दभवः । अल्लह पलहं पार्श्वपरिवर्त्तनम् ॥ यथा । अहप्पणयच्छाए अजुयलव' पायलम्मि पहियस्स । अणुवहुसंभरणेण' अल्लट्टपलट्टयं पेच्छ ॥४७॥ (४८) अणुगमणेऽम्मणुयंचियमहिपच्चुइयं च णायव्व' । अइसयदुए अच्छं तअआदरणिज्जच्छड्डिए अम्मणुअंचियं तथा अहिपच्चुइयं अनुगमनम् ॥ यथा । दूइं अम्मणचसि जस्स कए बहिणि चंदबिंबमुहि । तं किं 'ण णिअसि मुद्दे दइअं अस्माहिपच्चुइयं ॥४८॥ ॥ अथ यक्षरादिक्रमेण अकारादयोऽनेकार्थः ॥ अच्छं अत्यर्थं शीघ्रं च । अअं विस्तारितमादरणीयं त्यक्तं चेति वार्थम् । इहानेकार्थेषु शब्देषु वैषम्याच्छिष्यमतिव्यामोहो मा भूदित्युदाहरणानि नोपदर्शयिष्यन्ते ॥ (४८) असइ सुहाणववन्हुयातरुणौसु इमाइ तह अभा । "किसगुरुमुगमुहधट्ठालसेसु सह असच्चए अट्ट ॥५०॥ अज्माशब्दो असतो शुभा नववधूस्तरुणी एषा चेति पञ्चार्थः । नामवाच्या या काचित् प्रत्यक्षनिर्देश्या । अभी एष इति द्रोणः । 1 I AB स 2 AB न सं 5 A रथोयच्छ, B °रथियच्छ° 6 AB चर्य अं ॥ ४६ ॥ 3 AB पट्टे. TAB न. AB एषेति सर्वअहं इत्यष्टा 4 AB खाइयमि 9 B fae.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy