SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला सौहुम्मि अवक्करसो अवयडियमाजिहरियम्मि। अवयासिणी य णासारज्जू अलमंजुलो अलसे ॥४६॥ . अवक्करसो सरकः। अ'वयडिअं रणहृतम् । अवयासिणी नासारख्नुः । अलमंजुलो आलस्यवान्। केचिदलमंजुलयमलसमाचक्षते। तदयुक्तम् । कप्रत्ययस्यातन्त्रत्वात्। कवयो हि छन्दःपूरणार्थ कादाचित्क कप्रत्ययं प्रयुञ्जते। प्रतएवास्माभिरयं पञ्चाक्षरेषु निबद्धः ॥ यथा। अ'वयट्टिमा भडेहिं घलिय अवयासिणि णडिनंता । भुयमयअवक्करसफलमरिणो अलमंजुला तुह लहंति ॥४५॥ (४६) अवडाहियमुक्कुट्टे पवायणिहएऽवडक्किो तह य । रोगम्मि अंगवडणमयतंचियमुवचिए चेय ॥४७॥ अवडाहियं उत्क्रुष्टम्। प्रपातः कूपादिस्तत्र निहतो अवडकियो। अन्ये तु अवडाहियं अवडक्कियं इत्यन्योन्यपर्यायशब्दावुक्का गजनिमोलिकया गताः । अस्माभिस्त सारतरदेशीनिरीक्षणेन विवेकः कृतः। अंगवट्टण रोगः । अयतंचियं उपचितं मांसलमित्यर्थः। अवअच्चियं इति केचित् पठन्ति। तत्र केषां लिपिभ्रमः केषां नेति न विद्मो नियामकाभावात् । वर्णानुपूर्वी विज्ञानं तु प्रवत्यादिविभागमन्तरे'णाशक्यक्रियम्। बहुतरपुस्तकप्रामाण्याच्च नियते वर्मनि प्रवृत्ताः स्म इत्यलं बहुभाषितया ॥ यथा । अवडाहेमि दुरासय परिणिय पवसंतएण जं तुमए । अयतंचियविसमसरंगवडणा. सावडक्किया बाला ॥४६॥ (४७) अगुवहु या रजुवई अणहप्पणय अणटुम्मि । भजुयलवमाम्बिलिया अल्लट्टपलट्टमंगपरिवत्ते ॥४८॥ 1AB °वचदि. 2 AB भासि. 3 AB विवित:. + B . 5AB °या . 6.°रयुव.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy