SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः। अहिविमा कयसावत्ता दुइंतोसहे अलमलो य। अणुसुत्ती अणुकूले अहोरण उत्तरिज्जम्मि ॥२५॥ .. अहिविमा कतसापत्न्या। अलमलो दुर्दान्तवृषभः। अलमलवसही इति सप्ताक्षरं नामति गोपालः । अणुसुत्ती अनुकूलः। अहोरणं उत्तरीयम्। अवरिल्लशब्दस्तूत्तरीयवाचक: शब्दानुशासने साधित इतोह नोक्तः ॥ यथा। अलमलसम अणुसुत्ती कहं तुम मुंच मज्म अवरिलं । मूढ तए परिहियमहिविसाइ अहोरणं इमं तौए ॥२३॥ (२५) अवडुअ-अव'अस्मा उक्खलए चौरी अरलाया। अरिम्पो कहबंधे कच्छावत्यम्मि अवअच्छं ॥२६॥ अवडुओ तथा अव असो उदूखलम्। अव असं इत्यत्र तृतीयाक्षरं हकारं केचित् पठन्ति। अरलाया चौरो। अइरिम्प इति मकारपकारसंयोगान्तः कथाबन्धार्थः । लिपिदोषापभ्रष्टास्तु पकारहयसंयोग केचित् पठन्ति । अवअच्छं कक्षावस्त्रम्। कक्षेत्यन्ये । यथा। अवअणघडणमवडुअकंडणमवअच्छमित्तपरिहाणं । अर'लायगुंजिरीणिउज्जवसणमिय तुह रिणमइरिम्पो ॥२४॥ (२६) अक्खलियं पडिफलिए अलौसो सागरुक्खम्मि । अहिरौत्री विच्छाए अग्गक्खधो रणग्गधुरा ॥२७॥ अक्खलियं प्रतिफलितम्। अलीसो शाकवक्षः। अहिरीओ विच्छायः । अग्गक्वंधो रणमुखम् ॥ यथा। अग्गक्वंधफ्लायणअहिरीया कुमरवाल तुह रिउणो। ओबीहन्ति अलोसयणिउज अक्खलिय अप्पसहे वि ॥२५॥ (२७) 1 AB अन्ना. 2 AB °अन्नी. AB अन्नं. 4 B लाय' गु. 5 AB °पिवोन. 6 B °णमडरिम्पोप. ०°ण अदरिम्मो.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy