SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ १२. देशीनाममाला असमयं पुणमत्त अंगालियमुच्छुस'यलम्मि । अवरोहो अव’राहो अ 'कडो अवालुया सिक्के ॥२८॥ अणमयं पुनरुक्तम्। अंगालियं इतुखण्डम् । अवरोहो तथा अवराहो कटो । अवालुया सृक्क • ओष्ठपर्यन्तः ॥ यथा । अस्थमयं अंगालियरसणेण अवालुया फुडं फुडइ । इ अवराहिणि अहरं 'अवरोहठिया तुह पियामी ॥२६॥ (२८) पूरम्मि अग्गवेओ अहियारो लोगजत्ताए । चोरे अदंसणो कविकच्छूए अप्पगुत्ता य ॥२६॥ अम्गवेओ नदीपूरः। अहियारो लोकयात्रा । अदंसणो चौरः । अप्पगुत्ता कपिकच्छुः ॥ यथा । सरियाण अग्गवेत्र अदंसणा तह य अप्पगुत्ता य । दूमन्ति झत्ति लोयं अहियारविरोहिणो हि खला ॥२७॥ (२८) अवगदमुकम्मि दिट्ठे अज्झसियं चंचले अणेकज्भी 1 गहभयरुणळे अहिसियमवहुसं उक्खलाइम्मि ॥३०॥ अवगदं विस्तीर्णम् । अज्झसियं दृष्टम् । अणेकज्झो चञ्चलः । अहिसियं ग्रहशङ्कारुदितम् । अवहुसं उदूखलादि शूर्पप्रायमुपकरणजातम् ॥ यथा । चइय अवहुसकम्मं कामग्गह अहिसियं कुणंतौए । असियमणेक अवगदण्यणाइ संभरिमो ॥ २८ ॥ (३०) अब्भायत्तो पच्चागयम्मि अन्भक्खण' अजसे । कावालिए अगहणो अंगुत्थलमंगुलीयमि ॥३१॥ अभायत्तो प्रत्यागतः । श्रभायत्यो पश्चागत इति तु गोपालः । श्रब्भक्खणं अकोर्त्तिः । श्रगहणो कापालिकः । अंगुत्थल' अङ्गुलीयम् ॥ यथा । I B यमि. 2B ° राहो. 3 AB कडौहि. 4 अवहारोचइटि° 5 AB भाषतो.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy