SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला अंतोन्तो चिंसि अहिहाणं 'तोइ वणियउत्त सया । अणुइयविक्कयणे अवडिओ य 'अव्हेअओ तओ तुमयं ॥ १८ ॥ (२१) अवहेयं अणुकंपे अवत्थरा पायघायम्मि । अवलियमसच्चमरिह गूण' 'अम्माइया य अगुगाए ॥२२॥ अवयं अनुकम्पाम् । अवस्था पादघातः । अवहत्यारा इत्यन्ये । अवलियं असत्यम् । अरिहइ नूनमित्यर्थे । अम्माइया अनुमार्गगामिनी ॥ यथा । अमाइया दिखावहे य तुह रे अवस्थरा 'रिहइ । 'णावलियं जं जावयर सेण तं किसलिओ असोउव्व ॥२०॥ (२२) अत्थुवडं भल्लाए छौरे अलियारमवलयं गेहे । अवहट्ठो गव्विय अणुसूया गियडपसवाए ॥२३॥ अत्युवर्ड भल्लातकम् । अलियारं दुग्धम् । अवलयं गृहम् । अवहट्ठो गर्वितः । अणुसूया आसनप्रसवा ॥ यथा । जइ अलियारं वंछसि वाऽवलए रक्ख धेणमणसूयं । अवह' असहा सा मरिही अत्युवडसंकुले रसे ॥२१॥ (२३) अरिअल्ली सहूले कङ्कणरज्जुम्मि अवयाणं । सिरचित्तपट्टियाए अणराहो अदूणियं च आणौए ॥ २४ ॥ अरिअली व्याघ्रः । अवयाणं आकर्षणरज्जुः । अणराहो शिरसि चित्रपट्टिका । अइणियं आनीतम् ॥ यथा । चालुक्क तमवगाइ दिसणरा हित्र जसाणुरायं जो । णरअरिअल्लि सकंठे अवयाणं इणियं तेण ॥२२॥ (२४) 10 तौए. 2 AB अण्डेयची. 3 AB भ्रम्हाइया 4B रादिरि° 5 AB गोव° 6 AB इम
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy