SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः । रविणो अडाडखंडियतमरिउणो दंसणा मया । अलिणारहि कमलिणी 'गाइ व्व अणोलए अलं ॥ १७ ॥ (१2) अप्फुस अहिसायं आपु अवडओ य तिणपुरिसे । अवगूढं विलिए खणरहिए अवरिक्क - अणरिक्का ॥२०॥ अप्फुस्स ं तथा अहिसायं पूर्णम् । आक्रान्तवाचक स्वप्फुस्णशब्दः “क्तेनाप्फुस्खादयः " ( सिह हेम ० ४, २५८) इति सिद्ध: । अत्र च चाक्षरप्रकरणे ऽन्येरन्येऽपि शब्दा उपात्ताः । ते चास्माभिः शब्दानुशासन एव साधिता इति नेह संगृहीताः । तथाहि । 'अच्छलं अनपराध इति संस्कृतसमः । अलसी क्षुमेत्यत सोशब्दभवः । लाहि निवारण इति निपातेषूक्तः । तथा । अग्घइ राजते । अण्हइ भुङ्क्ते। अहेसो आसीत्। अट्ट कथति । अईइ गच्छति । अंचर कर्षतीत्यादयो धात्वादेशेषूक्ता इति । अथ हिसायशब्दादारभ्य चतुरक्षराः । अवडओ टणपुरुषः । अवगूढं व्यलोकम् अपराध इत्यर्थः । अवरिक्को तथा अणरिक्को क्षणरहितः, निरवसर इति यावत् ॥ यथा । 6 AB धणअप्फुस्सो कलअहिसाओ अवड व्व 'सावगूढो सो । सा तस्स कहसु मं सहि अपरिक्कं अणवरिक्कं पि ॥ १८ ॥ (२०) अराहेअओ य भंते खिसम्म अवडियमणुइओ चणए । अंतोहुत्तमहोमुह महिहाणं वमणाए य ॥२१॥ 'अण्हेअओ भ्रान्तः। अवडियं खिन्नम् । अणुइओ चणकः । अंतोहुतं अधोमुखम्। 'अहिहाणं वर्णना । यद्यप्यभिधानशब्दः संस्कृतेऽपि दृ तथापि संस्कृतानभिनंमन्यदुर्विदग्धज्रनावर्जनार्थं संग्टहीतः । एवमन्यत्रापि संस्कृतभवशब्दसंग्रहे न्यायोऽभ्यूः ॥ यथा । 1 AB मलइया. श्रीयओ. 2 B गायव्य. 7 AB अभिहाणं. 3 AB अच्छलं. 4 AB अवकढी. 80 °भिप्राकृतमन्य と 5 AB मभिहाणं.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy