SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ indian देशीनाममाला ___ अहरो असमर्थः। अजुओ सप्तच्छदः। अयमयुक्शब्दभव इति न वाच्यम् । । संस्कृते ह्ययुक्पर्ण इति दृष्टम् । यदि च पदैकदेशेन प्रयोगस्तदा सहृदयाः प्रमाणम्। अउझो प्रातिवेश्मिकः। अवगणना अवज्ञा तस्यामगिला अवणं अस्मत्ती अग्गहणं इति चत्वारि पदानि। यथा। अजुअकुसुमे ब्व कमले अगिला तीए विओप्रअहराए। अझ रहाणेऽवम असणेऽस्पत्ती सहीसु अग्गहणं ॥१४॥ (१७) अयंडोऽधंधू कूवे अणडअणाडाविणय'वरा जारी। अविणय वईए अडया तहा अहव्वा अडयणाय ॥१८॥ अयडो तथा अंधंधू कूपः । अन्धश्चासावन्धुश्चेति विग्रह "शब्दभवोऽधंधुशब्दः । केवलं सोऽन्धकूपवाची। अयं तु कूपमानवाचीतीह निबद्धः। ये त्वौणादिकमधंधुशब्दमिच्छन्ति तैरपि संस्कृते प्रयोगादर्शनादयं संग्राह्य एव । अणडो प्रणाडो अविणयवरो त्रयोऽप्यमी जारार्थाः। अविणयवई इति द्रोणः । अविनयवर इत्यस्य व्युत्पत्तौ सत्यामपि संस्कृतेष्वप्रसिद्धेर्देशीत्वम् । एवं वच्यमाण अगुज्झहर-अचिरजुवइ-इत्यादावपि वाच्यम्। अयं च षडक्षरोऽप्यनुरोधात वाक्षरेषूपात्तः। एवम् अड"यणा-असइय-अक्कसाल-अणुदवि-अणोलय-अणुअल्लादिष्वपि वाच्यम्। अडया अहव्वा अडयणा त्रयोऽप्येते असतीवाचकाः । यथा। अडए सुणाहि अयडे 'अणाडअडयणपिए सरसि काले। . अंध'धुमविणयवराहब्बा ठाणं तमित्य 'अणडो किं ॥१५॥(१८) अग्घाणो असओ तित्तम्मि हढे अडाडअणुवा य । गोसम्मि अणिल्लं तह अणोलयाणुदविअणुअल्ला ॥१६॥ .. अग्घाण-असइयशब्दो दृप्तार्थों। असइओ दर्शनादावपि तृप्त उच्यते । तेनावचित इति व्युत्पत्तिर्नानुयोक्तव्या। "अडाडो तथा अणुवो बलात्कारः । अणिलं अणोलयं अणदबि अणुअल्लं एते चत्वारः प्रभातवाचकाः। यथा। ___ मणमणवेण हरंतो अणुदविफुल्लारविंदमयरंदं । परिमलपाणग्घाणुब्ब अणिल्लसमीरणो खिवइ ॥१६॥ 1B वडरा, 20 °वईड. 3 B शब्द के. 4 B अनाणाडो, 5 AB °यी", AB अण्णायक 7A धुअवि B धुवि, 8AB °वागमण, 9 AB अडणी, 10 AB अडाडा,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy