SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः । अंजसमुज्जू अद्दाओ मुकुरे 'अंछियं च कड्डिए । असि दत्ते सबसे अप्पन्भोऽणवसरम्मि अत्यकं || १४ || असियं दात्रम् । अंजसं ऋजु । अहाओ दर्पणः । अंकियं प्राक्कष्टम् । अप्पको आत्मवशः । अत्थकं अनवसरः ॥ यथा । अहायक राय तुमं 'अंजसमइ असियवंकभूमयाए । अंयिहियत्र तम्मसि किं अत्थक्के अणप्पो ॥११॥ (१४) अक्कंदो आरक्खळे अंबकडक्खेसु अंबिरअवंगा । चंदे 'अमयामयणिग्गमा य अह अहणा विहरे ।। १५ ।। अक्कंदो परित्राता । अंबिरं आम्रम् । अवंगो कटाक्षः । अमत्रो तथा अमयणिग्गमो चन्द्रः । अमयणिग्गमशब्दस्यामृतानिर्गमो यस्येति व्युत्पत्तौ सत्यामपि संस्कृतेष्वप्रसिद्धेर्देशोत्वम् । अहसो तथा अह्णो आकुलः ॥ यथा । अॅ'बिरअक्कंदाए मयणद्दण श्रमयणिग्गममुहीए। अमउग्गमम्मि खेल्लसु तरलअवंगच्छ्डाइ 'अहसा ॥ १२ ॥ (१५) मच्छम्मि अंडओ अइरो आउत्तम्मि अंबडो कठिणे । अलयं विद्दुममडणी मग्गे अलि यात्ययारिआ य सहौ ॥ १६ ॥ अंडओ मत्स्यः । अइरो आयुक्तो ग्रामेशादिः । अंबडो कठिनः । अलयं विद्रुमः । कुटिलकेशवाचकस्त्वलकशब्दभव एव । अडणी मार्गः । अलिया तथा 'अत्थयारि सखी ॥ यथा । कुण अंडअच्छि 'भणिया अत्ययारोण अंबडा किमसि । 'कामाइरा किमलिए किं अडणीए स तुम्ह अलउट्ठि ॥१३॥ (१६) अहरो अखमे अजुओ सत्तच्छए अज्झओ सञ्भम्मि । अवगणणा ए अगिला अवसम्मत्तिअग्गहणा ॥१७॥ 1B अभियं 2015. 34 'जुस 4B अमर्याणि अत्य' 7 AB अत्यचारिया 80 भणिचाइ 9 AB कामाचरा 10 B 50 अद्दल. ए अव 6 AB "या
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy