SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २५३ अष्टमवर्गः हजो साङ्गस्पर्शः शपथः। हल्लोसो रासको मण्डलेन स्रोणां नृत्तम् । हत्थल्लो हस्तषो। सारीशब्दो वृषीवाचक उक्तः । ततो हस्ते सारी हस्तसारीति न देश्येषु वाच्यः । हलप्पो बहुभाषी ॥ यथा। तुह हंजो अतुल्लं सोहगं तुज्झ ण हु हलप्पो है। जं हत्थलोहत्या णिअंति मुणिणो वि तुज्म हल्लौसं ॥५४॥ (६१) गेहम्मि हम्मियं तह चलिय सयगहेसु हल्लिअहलूरा। हासे हद्वयहसिरियहासौया मक्खिए हवियं ॥६॥ हम्मियं गृहम् । हल्लिअं चलितम् । हलरो ससृष्णः। हड्डो हसिरिया हासीयं त्रयोऽप्यमी हासार्थाः । हवियं मक्षितम् ॥ यथा। गुणहम्मिय तुह विरहे सा हवियहलूरहल्लिएक्कमणा। ण णिए कुडयहच्चयकेयइहसिरियकयंबहासोए ॥५५॥ पत्र। हणइ शृणोति। हक्क निषेधति। हरइ ग्रहाति। एते धावादेशेषता इति नोक्ताः ॥ (६२) गहमेए हत्यिवो लउडे हरिमिग्गहिरिवंगा। बंभणिइंदगजेसं हलाहलाहत्यिमल्ला य ॥६३॥ हस्थिवओ ग्रहभेदः। हरिमिग्गो तथा हिरिवंगो लगुडः। हलाहला बंभणिका। हथिमल्लो इन्द्रगजः ॥ यथा। जो ण गणइ हथिवयं जो पडिमलो य हस्थिमल्लस्म । सो किं हरिमिग्गकरो हिरिवंगेणं हलाहलं हणइ ॥५६॥ (६३) हत्य लियं च हत्योसारियए कलयम्मि हलबोलो। हरियाली दुवाए हत्यिहरिल्लो य वेसम्म ॥६॥ 10 तहसौ. 2 AB °सअपहे. 3AB °ल्लियं
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy