SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २५२ देशोनाममाला सेयालो ग्रामप्रधानं सांनिध्यकर्ता च यक्षादिरिति यर्थः। सोही भूते भाविनि च काले प्रयुज्यते। सामर्थ्यात्तदर्थं भवति। सोवणं वासगृहम् । सोवणो स्वप्नो मल्लयोत त्रार्थः मोवणशब्दः ॥ (५८) ॥ अथ हादिः ॥ हड्ड 'अट्ठिम्मि हरी कोर टूरे हणं हडं हरिए। हत्थं हल्लप्फलिय' हुलिय सिग्घम्मि हणु ससेसम्मि ॥५६॥ हडडं अस्थि । हरी शुकः । हणं दूरम् । हडं हृतम्। इत्य हल्लष्फलियं हुलियं त्रयोऽप्येते शीघ्रार्थाः । इल्लप्फलियं आकुलत्वमित्यन्ये । हणु सावशेषम् ॥ यथा। हरिणासहडिडय 'महं अहणुधर्णणं हडेण हत्यो वि। ण हणं वञ्चसि हल्लप्फलियं चलियम्मि मइ पवणहुलिए ॥५२॥ अत्र। हंद गृहाणार्थे । हड्डौ निदे। एतौ प्राकृते निपातेषूताविति नोक्तौ ॥ (५८) हत्यारं 'साहेजे कोलत्थं करगयम्मि हरथल्लं । हक्कोडं अहिलसिए उप्पाडिययम्मि हक्खुत्त॥६०॥ हत्यारं साहाय्यम्। हत्थल्लं क्रीडया हस्ते गृहीतम्। हक्कोई अभिलषितम् । हक्वत्तं उत्पाटितम् ॥ यथा। अणवैक्खिय इत्था हक्कोद्धजगज्जएण कामेण । ससिवयणे हक्युत्ता तुमं सि हत्यल्लभल्लि ब्व ॥५३॥ (६०) संगप्फ सयसवहम्मि हंजो रासयम्मि हल्लौसो। हत्थल्लौ हत्थविसौ बहुज पिरए हलप्यो य ॥६१॥ 1A अन्मि B अट्टम्मि. 2 A °२ हडं. 3 B °डं हस.. 4 AB मह यह. 5 AB साहजे. 60 व्यबिसौ.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy