SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ देशौनाममाला हल्लियं हस्तापसारितम् । हलबोलो कलकलः । अन । हलियारो हरिताल इति हरितालशब्दभवः । इक्बुप्पइ उत्क्षिपतीति धात्वादेशेषूक्त इति नोक्तौ । हरियालो दूर्वा । हरिहरिल्लो वेषः ॥ यथा । २५४ हरियालिकयत्यरणा हत्यल्लियकंटया य रसमि । दियहत्थिरिला तुह रि'उडिंभा करंति हलबालं ॥५७॥ (६४) 'हट्टमहट्ठो कल्ले हत्यच्छुहणौ णववहए । हरिचंदणं च घुसिणे हथियच क्खु च वंकदिट्ठमि ॥६५॥ हट्ठमहट्ठो कल्यः । कल्यो नीरोगदक्षयोः । हत्यच्छुहणो नववधूः । हरिचंदणं कुङ्कुमम् । इत्थियचक्खुं वक्रावलोकनम् ॥ यथा । हरिचंद पिंजरियं हत्यच्छहणिं सहोउ सिक्वंति । हम दयं हत्थियच क्वहिं पिच्छ तुमयं ति ॥५८॥ (६५) सालाहणम्मि हालो हारा लिक्खाइ हालुन खौवे । हिलहिलाओ तह वालुयासु हिक्का य रजगौए ॥६६॥ हाल सातवाहनः । हारा लिक्षा । हालुओ चौबः । हिला तथा हिल्ला वालुकाः । हिक्का रजको ॥ यथा । हालचउरं पि हु पिअं असई चद्रऊण दूइकहिक्का । हारिल्ल हिलावहहालु'एहिं हो रमइ हिल्लासु ॥ ५८ ॥ (६६) हिडो वामणर हिज्जो कल्ले हित्यहौरणा लज्जा । विहरे हिट्ठो हिट्ठाहिडो य लहरौइ हिल्लूरौ ॥६७॥ हिडो वामनः । हिज्जो कव्यम् । भविष्यदतिक्रान्तं च दिनमित्यर्थः । हिया तथा होरणा लक्ष्ना । हित्यो लज्जित इत्यन्ये । यदु गोपालः । लब्जित 1 C afsal. 2 AB हट्टमहट्ट कल्ली. C. 4 C ° एहि.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy