SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ अष्टमवर्ग: २५१. सामग्गियं चलितमवलम्बितं पालितं चेति नार्थम्। आलिङ्गनार्थं तु निषिधात्वादेशसिद्धम् । सिस्था लाला जीवा च । सिगहा हिममवश्यायश्च ॥(५३) सिंदुरयं णायव्वं रज्जूए तह य रज्जम्मि। वालम्मि दहिसरम्मि य मोरे य सिहंडल्लो वि ॥५४॥ सिंदुरयं रज्जू राज्यं च। सिहंडइल्लो बालो दधिसरो मयूरश्चेति त्रयर्थः ॥ (५४) हिमकालदुहिणे तह झाडविसेसम्मि सौअल्लौ। सौअणयं पारिमसाणा सिहणोमालियासु सौहलिया ॥५५॥ सोअल्लो हिमकालदुर्दिनं झाटविशेषश्चेति । सोअणयं दुग्धपारी श्मशानं चेति गर्थम्। सोहलिया शिखा नवमालिका चेति प्रर्था ॥ (५५) सुग्गं च अप्पकुसले णिविग्यविसज्जिएसुं च। रुप्परजगेसु सुज्झयमह वेसहरचडएसु सुहरानो ॥५६॥ सुग्गं आत्मकुशलं निर्विघ्नं विसर्जितं चेति नार्थम्। सुज्झयं 'रौप्यम् । सुज्झओ रजकश्चेति द्यर्थः। सुहराओ वेश्याग्रहं चटकञ्चेति यर्थः ॥ (५६) सूरलौ मझगहे तिणभेए मसयरूवकौडे य। मिगसिसुसरेसु सेल्लो दौहरभद्दाकिईसु सेरौ य ॥१७॥ सूरल्लो मध्याह्नो ग्रामणीटणं मशकाकृतिकीटश्चेति त्रार्थः। मेल्लो मृगशिशुः शरथेति द्यर्थः । सेरी दीर्घा भद्राक्कतिश्चेति गर्था ॥ (५७) गामपहाणे सणिज्झकारए तह य सेयालो । भूए भाविणि सोही सोवणमालयणसिविणमल्लेसु ॥५॥ 1 AB रोप्यम. 2 AB °ध्यान: वृ. 8 AB सग्निज्म'.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy