SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २५० देशीनाममाला तोसियसारविअंजलिकरणेसु समुच्छियं चेय पडिवेसिपप्रोसेसं वजने य समोसिश्रो होइ ॥४॥ समुच्छियं तोषितं समारचितमञ्जलिकरणं चेति नार्थम्। समोसिओ प्रातिवेश्मिकः प्रदोषो वध्यथेति वर्थः ॥ (४८) चिंतिय'समिज्के समविश्वं ममणिभरसु समसौस । अजसरएसु समुप्पिंजलममएंदुसु समुद्दणवणौयं ॥५०॥ समविश्र चिन्तितं सांनिध्यं च। चिंतिय सस्मिक इति समाहारः। समसीसं सदृशं निर्भरं च । अत्र समाणइ भुङ्क्ते समाप्नोति चेति धात्वादेशेषक्त इति नोक्तः। समुप्पिंजलं अयशो रजश्च । समुद्दणवणीअं अमृतं चन्द्रश्च ॥ (५०) मरहट्ठदेसपट्टणभेए दूरे य सायं च । साहो य वालुअासु उलूयए दहिसरे चेय ॥५१॥ सायं महाराष्ट्रदेश पत्तनविशेषो दूरं चेति यर्थम्। केचित्त सायंदूरं इति चतुरक्षरं नाम पत्तनभेदवाचकमाहुः। साहो वालुका उलको दधिसरथेति वार्थः। दधिसरो दनः उपरि सारम् ॥ (५१) वत्यभूभुअसाहापिकिसरिससहौसु साहुलौ चेय। संबूअअम्मि सालुअमह मुक्कजवाइयसिरम्मि ॥५२॥ साहुली वस्त्र भ्रमजः शाखा पिको सदृशः सखो चेति सप्तार्था । सालुनं शम्बूक: "शुष्कं यवादिशोषं चेति प्रर्थम् ॥ (५२) सामग्गियं च चलिए अवलंबियपालिएसुं च । सित्या लालाजीअासु हिमोसाएसु सिराहा वि ॥५३॥ 1 AB °ससे उझे सन्नचिये, 2 AB सनवियं 3 AB °सग्निझे. 4 AB भू. 50 °नार्थः, 6AB °लयं. 70 शुष्कय. 8A द्यर्थः.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy