SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २४८ अष्टमवर्गः अइथूलसोमहिंदे 'सोव्वे सोसणयभग्गसोसणिए । संभलि कइया तुमयं करेसि सोमाणसाणसोवत्यं ॥५०॥ अत्र सोमालं सुकुमारम्। सोयमल्लं सौकुमार्यम्। एतौ शब्दभवौ ॥ (४५) संखम्मि सोलहावत्तो य सोवरणमक्खिया सरहा। केसविसमथंबेसुं सढो सिलाघुमिएसु सअनं च ॥४६॥ सोलहावत्तो शङ्खः। सोवणमक्खिया मधुमक्षिकाभेदः ॥ यथा । चालुक्क सोलहावत्तसेयजस भग्गरज्जमहुछत्ता। सोवसमक्खिाउ 'व्व दिसो दिसं जंति वेरिणो तुम ॥५१॥ ॥ अथानेकार्थाः॥ सढा केशाः। सढं विषमम्। सढो स्तम्बः। इति सढशब्दस्त्रार्थः । सभ शिला पूर्णितं च ॥ (४६) सरहो वेडिससौहेसु सक्खिगामौणएसु सणिो य। गहावियरजकपरक्कियदित्तेसु सज्जिो चेय ॥४७॥ सरहो वेतसवृक्षः सिंहश्च । सणिो साक्षी ग्राम्यश्च । सजिलो नापितो रजकः पुरस्कृतो दीप्तश्चेति चतुरर्थः ॥ (४७) हंसोघसरेसु सरेवो असंवाअआ णउलसेणा । समिहियमाविएसुं अणुणौए चेय सम्मुमियं ॥४॥ सरेवो हंसो गृहजलप्रवाहश्च । संवाअो नकुलः श्येनश्च। सम्मु मियं संनिहतं मापितमनुनीतं चेति वार्थम्। प्रच्छादनार्थं तु च्छादिधात्वादेशसिद्धम् ॥ (४८) 1 AB मुवे. 20 व. AB संनिहि.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy