SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २३८ देशोनाममाला संखद्रहो य गोलाद्रहम्मि लद्वम्मि संपडियं । सच्चिल्लयसंघयणा सच्चसरौरेसु सहरला महिसौ ॥१४॥ संखद्रही गोदावरीह्रदः। संपडियं लब्धम्। सञ्चिल्लयं सत्यम्। संघयणं शरीरम् । सहरला महिषौ ॥ यथा। संपडियवम्महाणलतावा पोणत्ययो सहरल व्व। सच्चिल्लयसंकेया संखद्रह सरइ चारसंघयणा ॥१७॥ (१४) संगोवियम्मि संजमियं णिब्विवरम्नि संकडिल्लं च । साविहजंतुम्मि य सरलौआ संसप्पियं च मंकियए ॥१५॥ संजमियं संगोपितम्। संकडिल्लं निश्छिट्रम्। सरलीया खावित्संज्ञः प्राणी। कोटभेद इत्यन्ये । संसप्पियं मङ्गितम्। उमुत्य गतमित्यर्थः ॥ यथा । सर लोअमूलतिक्खियणहक्खए संजमसि जीइ तुमं । संसप्पियं कुण पुणो तीए च्चिय संकडिलपेम्माए ॥१८॥ (१५) घूयम्मि सहगुहो तह सत्तिअणा आहिजाईए। संखलयं संबूए संसाहणमवि य अणुगमणे ॥१६॥ सहगुही घूकः । सत्तिप्रणा आभिजात्यम्। संखलयं शम्बूकः। शक्त्याकारो जलजः प्राणिविशेषः शम्बूकः। संसाहणं अनुगमनम् ॥ यथा। संखलयदंत हिंडसि जं बाहिं सहगुहो ब्व राईसु। ता तं गयसत्तिअणो किमम्ह संसाहणं कुणसि ॥१८॥ (१६) संडोलिनी अणुगए सच्चविअं तह अहिप्पए। संगोढणो अवणिए समुच्छणी सोहणी य "वद्वणिया ॥१७॥ 1 AB °लीयस्. 2 AB वणि. .. .
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy