SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अष्टमवर्गः २३८ संडोलियो अनुगतः। सच्चविअं अभिप्रेतम्। दर्शनार्थस्तु दृशः सञ्चवादेशसिद्धः। संगोढणो व्रणितः। समुच्छणी तथा सोहणी संमार्जनौ। यस्तु ॥ वदणियं जाण समुच्छणिं च बहुआरियं तह य। इति पाठं दृष्ट्वा वदणिसमुच्छणिशब्दौ वधूपर्यायत्वेन व्याचष्टे स बहुआरीशब्दविप्रलब्धो बहुआरीशब्द संमार्जनौवाचकं नावगच्छति। तथैव च लच्यमुपलक्षयति। यवनपालः । समुच्छणिया 'बदणिया बोहारी ॥ इति। गोपालोऽपि समुच्छणी वर्धनीत्याह। देवराजोऽपि। 'वणिया सोहणिया बहुआरी तह य मज्जणिया ॥ इत्याह । द्रोणाचार्योऽपि । वडणिसमुच्छणोओ बोहारो॥ इत्याह। अभिमानचि)नापि स्ववृत्तावुदाहृतम् ॥ यथा। मुणइ समुच्छणिसई जह जह सुगहा सइज्यघरेसु । छिछण मुय तह तह पई पहाए विसूरती ॥२०॥ उअह 'पमुच्छंतीए दवाइरित्ताइ जंपमाणस्स । 'वद्धणियाइ पहारो "दिलो असईइ दिअरस्म ॥२१॥ इति। तदेवं बहुदेशीपर्यालोचनेन समुच्छणीप्रभृतयो बहुकरिकापर्याया इति निश्चितमस्माभिः॥ यथा। संडोलिओ सि तइया समुच्छणिकराइ सोहणीहस्य । लक्विज्जइ सञ्चविश्र सिद्ध संगोढणाहरेण तुह ॥२२॥ (१७) परितावियम्मि सम्पत्तियं च संपत्तिया बाला। 'संदट्टयं च संलग्गयम्मि सच्चेवियं रइए ॥१८॥ सम्पत्तियं परितापितम्। संपत्तिया बाला। पिप्पलोपत्रवाचकोऽपि संपत्तियाशब्दो लक्ष्येषु दृश्यते। संदट्टयं संलग्नम्। कप्रत्ययाभावे संद इत्यपि। संदट्ट संघट्ट इत्यन्ये। सच्चेवियं रचितम् ॥ यथा । 1 AB वट्टणि BAB दिनो. 2 A वणि B वदृणि. 3 AB लक्षणमु. 4 AB समु. 6AB सन्नत्ति. 7 A दयं न संल, B°दव्य ल', 8 AB °द',
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy