SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ वर्ग: सरिवायम्मि सराहयघोरे संवेल्लियं कुणस माणं । जं सोहरयसउलिओ कुवइ असंवट्टि मयणो ॥ १३ ॥ इह || सराहयं जाण पयलायं ॥ इत्यभिमानचिह्नसूत्रपाठे स्थिते ऽन्योन्यपर्यायतया दावपि सर्पवाचकावित्यजानता पयलाओ शराहत इति व्याख्याय पाठोदूखलेन यदुदाहृतम् । सरडो व्व विविहरूवो कओ सि तं जीइ सुहय तं चेय । अणुण्यसु मयणपयलाइयं हि मा मं कयत्थेसु ॥ १४ ॥ मयणपयलाद्द्रयं मदनशराहतामित्यर्थः । तदेतदसमञ्जसम् । यत्पूर्वदेशीषु पयलाओ सराहओ इति सर्पनाममध्ये पठितम् । अभिमानचिज्ञेनैव स्ववृत्तावुदाहृतम्। अञ्चल त्ति 'हसिओ वाहो पल्लोइ वाहव हुआए । दट्ठूण अणिब्भिं तिक्खपलासोइ पयलायं ॥१५॥ एवं च । अधुनातनदेशोकाराणां तद्याख्यातॄणां च कियन्तः संमोहाः परिगण्यन्ते । किं वा परदोषोधनेन | मोहापसारणार्थं त्विदमुक्तमित्यलं बहुना ॥ (१२) संघासयसमसौसौ फट्याइ समुग्गियं पडिक्खियए । सत्यइयं साणइयं तेयविए सुमरिअम्म सरभेयं ॥ १.३ ॥ २३७. संघास तथा समसीसी स्पर्धा । समुग्गियं प्रतीक्षितम् । यदाह । ॥ प्रतिपालितं समुग्गियं ॥ इति । अत्र प्रतिपालितशब्दस्य प्रतीक्षितमित्यर्थो - ऽस्माभिर्व्याख्यातः । यदि तु पालनमात्रं प्रतिपालितशब्दस्यार्थस्तदप्यतु । केवलं सह्रदयाः प्रमाणम् । सत्यइयं तथा सागइयं उत्तेजितम् । सरमेयं स्मृतम् ॥ यथा । साइए सत्यइओ संघासयउडुरे ससमसीसी । समरसमुग्गिय खिसारिभूवसरभेय सत्थो सि ॥ १६ ॥ (१२) 1 AB द्रय संबद्धि 2 AB वाहो हसिओ प०. 3 AB खिन्नारि
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy