SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला संभलिसहउस्थिवर सुहउ'स्थिअसच्छहेण कम्मेण । तं सहाई जं तुह माणमसरिसाहुलं असंजद्धं ॥१०॥ (c) सत्तत्यो अहिजाए पडिवेसियए सबूझो य । संजत्यो कुविए सद्दालं "सिंदौरसिंखला णिउरे ॥१०॥ सत्तस्थो अभिजातः । सज्मी प्रातिश्मिकः। सइभियं तु प्रातिवेश्यम। संजत्यो कुपितः। संजत्थो कोप इत्यन्ये । सद्दालं 'सिंदीरं सिंखलं त्रयोऽप्येते नूपुराः ॥ यथा। किं सत्तत्थे दइए संजत्था होसि रणिरसिंदौर। तुह सहालपडिरवो ण सइज्झे सिखलारवोऽस्साए ॥११॥ (१०) सयढा लंबकचा संपत्थियसयराहया सिग्धे । संपासंगं दोहे सलहत्थो दब्वियाइहत्थम्मि ॥११॥ सयढा लम्बकेशाः। अत्र । सयली मीनः। सरडो ककलासः। एतौ शकलिन्सरटशब्दभवौ। तथा। संखाइ संस्तपायते। सहइ राजते। इति धात्वादेशेषताविति 'नोक्तौ। संपत्थियं तथा सयराई शीघ्रम्। संपासंगं दीर्घम्। सलहत्थो दादीनां हस्तकः ॥ यथा। संपत्थिय सवराह तोइ घरे सावराह मा वच्च । जं अच्छइ वरसयढा संपासंगसलहस्थहत्था सा ॥१२॥ (११) सप्पे सराहो संवेल्लियसंवट्टिा य संवरिए। सरिवाओ सौहरओ आसारे पेरिए सउलियं च ॥१२॥ सराहो सर्पः। संवेल्लियं तथा संवटि संवृतम्। सस्विामो तथा सोहरमो आसारः। सउलियं प्रेरितम् ॥ यथा। 1 AB स्थियसत्यह. 20 संजुङ3 AB सिंजौर. 4 AB सिंजीरं संख. BAB °योऽपि न. 6AB °षकाः सं. 70 नीता: सं..8A °वश्यिा. PA पोरि . 10 AB 'झ्यिं.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy