SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २३० देशोनाममाला वलयं क्षेत्रं गृहं च। वत्तहो सुन्दरी बहुशिक्षितश्चेति यर्थः। वयणं मन्दिरं शय्या च। वप्पिणो क्षेत्रमुषितश्च ॥ (८५) वल्लरमरममहिसक्खेत्तजुवसमौरणिज्जलवणेसु । सालविडंके वरंडो साहेजविकचेसु वग्घाओ ॥८६॥ वल्लरं अरण्यं महिषः क्षेत्रं युवा समोरो निर्जलदेशो वनं चेति सतार्थम् । वरंडो प्राकारः कपोतपाली चेति द्वार्थः। वग्धाओ साहाय्यं विकसितश्च । अत्र। वलइ आरोपयति गृह्णाति च। वफद वलति काइति च। एतौ धात्वादेशेषूताविति नोत्तौ। (८६) अंगम्मि वट्टमाणं गंधदव्वाहिवासभेए य । वत्थाहरणम्मि तहा अब्भुदयावयणम्मि 'वड्डवणं ॥८॥ वद्यमाणं अङ्गं गन्धद्रव्याधिवासभेदश्च । 'वडवणं वस्त्राहरणमभ्युदयावेदनं चेति प्रर्थम् । अत्र वरहाडइ निःसरति धातवोऽर्थान्तरेऽपीति [ सिङ्गहम ८, ४, २५८ ] निषेधति चेति धात्वादेशेषूक्त इति नोक्तः ॥ (८७) वाउत्तो विडजारसु विल्ल मच्छे विलसिए य । ठाणविचालसं विक्खंभो दौह जहणेसु विक्खिमं ॥८॥ वाउत्तो विटो जारव। वायउत्तो इत्यन्ये। विलं अच्छ विससितं च। विक्वंभो स्थानमन्तरालं च। विस्तारवाचकस्तु विष्कम्भशब्दभवः। विविसं आयतं जघनं च। अवतीर्णमित्यप्यन्ये ॥ (८८) विडिमो सिमुमियगंडेसु दिट्ठवीसंतएसु विव्वाओ। खलभिक्खवेज्जवावियदाणेसं विप्पयं चेय ॥८॥ 1 AB हो. BAB °मत्थे. 2 A.B साहिज. 60 नघणे. BAB °मार्थः7 AB°क्वितं. 4AB वव. 8AB क्विन्नं..
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy